Occurrences

Mahābhārata
Vaikhānasadharmasūtra
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 13, 48, 5.2 śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Kathāsaritsāgara
KSS, 4, 1, 91.1 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
Āryāsaptaśatī
Āsapt, 2, 47.1 agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 17.2 tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho //