Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 810.1 sthātavyamaprasādena bhavadbhirgūḍhacāribhiḥ /
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 508.1 javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 10, 80.1 vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ /
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 13, 1598.1 śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 15, 38.1 apanītasitacchattracāmarāḥ pādacāriṇaḥ /
BhāMañj, 15, 42.1 vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /