Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
Atharvaveda (Paippalāda)
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 13.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 5.3 yathākārī yathācārī tathā bhavati /
Gopathabrāhmaṇa
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
JaimGS, 2, 9, 2.3 grahāṇāṃ dīpraceṣṭānāṃ nakṣatrapathacāriṇām /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 1.0 upanayanaprabhṛti vratacārī syāt //
Mānavagṛhyasūtra
MānGS, 1, 1, 1.1 upanayanaprabhṛti vratacārī syāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 14.0 vratacārī tv eva syāt //
Vasiṣṭhadharmasūtra
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
Vārāhagṛhyasūtra
VārGS, 6, 1.0 upanayanaprabhṛti vratacārī syāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
Ṛgveda
ṚV, 7, 103, 1.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Avadānaśataka
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
Buddhacarita
BCar, 14, 26.1 khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
Carakasaṃhitā
Ca, Sū., 22, 25.1 adigdhaviddham akliṣṭaṃ vayasthaṃ sātmyacāriṇām /
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 27, 56.2 prasahā bhūśayānūpavārijā vāricāriṇaḥ //
Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 1, 57, 69.32 tasmāt putra na dūṣyeta vāsavī yogacāriṇī /
MBh, 1, 60, 50.2 tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ //
MBh, 1, 67, 14.16 mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam /
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 71, 24.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 103, 11.3 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm //
MBh, 1, 107, 4.2 kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm /
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 126, 2.2 sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ //
MBh, 1, 136, 6.4 niṣādī duṣṭahṛdayā nityam antaracāriṇī //
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 143, 20.12 sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 1, 151, 25.77 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 157, 16.12 bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ /
MBh, 1, 175, 4.3 bhavanto hi vijānantu sahitān mātṛcāriṇaḥ //
MBh, 1, 179, 11.2 brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu //
MBh, 1, 181, 8.7 tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam /
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 200, 14.1 tasyābhivādya caraṇau devarṣer dharmacāriṇī /
MBh, 1, 204, 29.1 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ /
MBh, 1, 205, 8.4 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam //
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 208, 16.2 rūpavantam adhīyānam ekam ekāntacāriṇam //
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 42, 40.1 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 32, 8.2 sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ //
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 43, 28.1 so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām /
MBh, 3, 49, 30.1 tam abhiprekṣya dharmātmā samprāptaṃ dharmacāriṇam /
MBh, 3, 140, 5.1 aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ /
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 181, 16.2 tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ //
MBh, 3, 207, 12.3 vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu //
MBh, 3, 222, 29.2 sumanovarṇakāpetā bhavāmi vratacāriṇī //
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 231, 19.1 adharmacāriṇas tasya kauravyasya durātmanaḥ /
MBh, 3, 246, 2.2 saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ //
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 3, 261, 12.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 3, 277, 21.2 jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe //
MBh, 3, 281, 95.2 pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī //
MBh, 4, 3, 16.9 sairandhrī jātisampannā nāmnāhaṃ vratacāriṇī /
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 15, 35.2 atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī /
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 109, 11.1 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām /
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 119, 24.1 ahaṃ te duhitā rājanmādhavī mṛgacāriṇī /
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 126, 11.1 samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu /
MBh, 5, 134, 21.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 193, 47.2 prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ //
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 68, 45.1 śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ /
MBh, 7, 77, 13.1 tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam /
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 8, 24, 30.3 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ //
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 10, 1, 26.1 īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ /
MBh, 10, 12, 30.1 samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata /
MBh, 11, 5, 14.1 ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam /
MBh, 11, 16, 2.1 pativratā mahābhāgā samānavratacāriṇī /
MBh, 11, 18, 3.1 prāsādatalacāriṇyaścaraṇair bhūṣaṇānvitaiḥ /
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 10, 25.2 aparigrahavantaśca satataṃ cātmacāriṇaḥ //
MBh, 12, 30, 7.1 tāvubhau tapasopetāvavanītalacāriṇau /
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 63, 14.1 bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ /
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 93, 10.1 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ /
MBh, 12, 105, 34.1 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ /
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 136, 27.1 tenānucaratā tasmin vane viśvastacāriṇā /
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 198, 8.1 yadā manasi sā buddhir vartate 'ntaracāriṇī /
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 234, 7.2 puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ //
MBh, 12, 262, 22.1 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ /
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 13, 17, 32.2 śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ //
MBh, 13, 17, 58.2 meḍhrajo balacārī ca mahācārī stutastathā //
MBh, 13, 17, 72.1 brahmacārī lokacārī sarvacārī sucāravit /
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 13, 131, 13.1 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 36.2 yā sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 13, 150, 6.2 tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam //
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 14, 86, 1.2 ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam /
MBh, 15, 11, 6.2 dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ //
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
MBh, 15, 25, 15.2 kuntyā saha mahārāja samānavratacāriṇī //
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
MBh, 18, 2, 11.1 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm /
Manusmṛti
ManuS, 8, 260.2 vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //
ManuS, 9, 256.2 nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ //
ManuS, 12, 57.1 lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.1 na badhyate karmacārī pāpakoṭiśatair api /
Rāmāyaṇa
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 23, 26.2 maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī //
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 27, 18.2 samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ //
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Ay, 18, 27.1 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 68, 2.1 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 15.2 ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ //
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 10, 3.1 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ār, 23, 22.1 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 43, 21.2 tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu //
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ār, 64, 24.1 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 33.2 abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ //
Rām, Ki, 19, 16.1 abhāryāḥ sahabhāryāś ca santy atra vanacāriṇaḥ /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 38, 12.2 haribhir meghanirhrādair anyaiś ca vanacāribhiḥ //
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 5.1 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi /
Rām, Ki, 52, 11.1 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī /
Rām, Ki, 58, 14.1 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām /
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Su, 1, 178.2 bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham //
Rām, Su, 11, 6.2 upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Yu, 29, 12.2 te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ /
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //
Saundarānanda
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 8, 10.1 sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
SaundĀ, 11, 1.1 tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ /
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
Amarakośa
AKośa, 2, 282.2 asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Utt., 13, 79.1 asthīni majjapūrṇāni sattvānāṃ rātricāriṇām /
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
Bodhicaryāvatāra
BoCA, 2, 51.1 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 5, 150.1 tataś cārabhya divasād udayācalacāriṇaḥ /
BKŚS, 9, 94.1 tatraikadā vicaratā mayopavanacāriṇī /
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 17, 97.2 ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām //
BKŚS, 19, 100.2 citrākārān apaśyāma prāṇino jalacāriṇaḥ //
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 22, 247.2 kākatālīyamokṣā hi śastrapañjaracāriṇaḥ //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
BKŚS, 25, 29.1 gomukhaḥ kila rūpeṇa kalākauśalacāriṇā /
Daśakumāracarita
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
Divyāvadāna
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Harivaṃśa
HV, 2, 30.2 prācīnabarher abhavan pṛthivītalacāriṇaḥ //
HV, 8, 32.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
HV, 14, 7.1 te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ /
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
Kāmasūtra
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
KāSū, 4, 2, 63.1 antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ /
KāSū, 5, 6, 9.2 antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
Kātyāyanasmṛti
KātySmṛ, 1, 118.1 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
KātySmṛ, 1, 376.2 gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
Kūrmapurāṇa
KūPur, 1, 27, 24.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
KūPur, 1, 46, 48.1 teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
KūPur, 1, 47, 48.2 vasanti tatra puruṣā viṣṇorantaracāriṇaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.6 antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena /
LAS, 1, 44.94 prajñayā animittacāriṇaḥ /
LAS, 2, 63.1 śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 98, 121.2 brahmacārī lokacārī dharmacārī dhanādhipaḥ //
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
Matsyapurāṇa
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 24, 22.2 kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam //
MPur, 25, 29.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MPur, 46, 6.2 bahuśo dharmacārī sa saṃbabhūvārimardanaḥ //
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
MPur, 144, 75.2 mṛgānvarāhānvṛṣabhānye cānye vanacāriṇaḥ //
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 163, 59.1 nāgāstejodharāścāpi pātālatalacāriṇaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 69.0 prāṇino hi sūkṣmacāriṇaḥ kṣipram eva vilayaṃ prayānti //
PABh zu PāśupSūtra, 1, 9, 111.1 adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā /
Suśrutasaṃhitā
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Sū., 46, 122.1 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Sūryasiddhānta
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 2, 69.2 eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
Viṣṇupurāṇa
ViPur, 1, 9, 3.2 atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
Viṣṇusmṛti
ViSmṛ, 25, 2.1 bhartuḥ samānavratacāritvam //
Yājñavalkyasmṛti
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 4.1 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
Bhāratamañjarī
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 810.1 sthātavyamaprasādena bhavadbhirgūḍhacāribhiḥ /
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 508.1 javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 10, 80.1 vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ /
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 13, 1598.1 śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 15, 38.1 apanītasitacchattracāmarāḥ pādacāriṇaḥ /
BhāMañj, 15, 42.1 vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 147, 63.1 gambhīradhātucāritvātsannipātena sambhavāt /
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kathāsaritsāgara
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 2, 5, 39.1 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
Kṛṣiparāśara
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
KṛṣiPar, 1, 107.2 paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 7.1 devapravartakaṃ śīghracāri saṃkalpadharmi ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Narmamālā
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
Rasaratnākara
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
Skandapurāṇa
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 13, 21.1 gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.4 yogī svacchandayogena svacchandagaticāriṇā /
Ānandakanda
ĀK, 1, 5, 85.2 vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā //
Āryāsaptaśatī
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 27, 44.2, 20.0 ambucāriṇa iti jale plavanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 4.0 vārtīkaḥ caṭakabhedaḥ saṃghātacārī //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
Śukasaptati
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Śyainikaśāstra, 7, 2.1 parāvṛttya tataḥ sarve ye 'nye maṇḍalacāriṇaḥ /
Śyainikaśāstra, 7, 4.1 taddvārā śyenikānāṃ ca tattanmaṇḍalacāriṇām /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.1 manomattagajendrasya viṣayodyānacāriṇaḥ /
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 15.1 evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 91.2 tathānye ca mahābhāgā niyamavratacāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 42, 30.2 papāta sahasā bhūmau śanaiścārī śanaiścaraḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 36.2 devamārgaṃ śanaiścārī praṇamya ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 55.1 tvatkanyā śūlabhedasthā niyatā vratacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 170, 24.1 kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā /
SkPur (Rkh), Revākhaṇḍa, 178, 13.2 bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 19.1 bahubhiryakṣarakṣobhir māyācāripracāribhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /