Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Matsyapurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Āyurvedadīpikā
Haṭhayogapradīpikā

Vasiṣṭhadharmasūtra
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
Mahābhārata
MBh, 3, 231, 19.1 adharmacāriṇas tasya kauravyasya durātmanaḥ /
MBh, 3, 246, 2.2 saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ //
Saundarānanda
SaundĀ, 8, 10.1 sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
Bodhicaryāvatāra
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
Matsyapurāṇa
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 4.1 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1598.1 śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ /
Kathāsaritsāgara
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.1 manomattagajendrasya viṣayodyānacāriṇaḥ /