Occurrences

Atharvaveda (Paippalāda)
Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Śyainikaśāstra
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.3 grahāṇāṃ dīpraceṣṭānāṃ nakṣatrapathacāriṇām /
Carakasaṃhitā
Ca, Sū., 22, 25.1 adigdhaviddham akliṣṭaṃ vayasthaṃ sātmyacāriṇām /
Mahābhārata
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 3, 43, 28.1 so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām /
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 261, 12.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 109, 11.1 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām /
MBh, 5, 134, 21.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
Manusmṛti
ManuS, 12, 57.1 lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām /
Rāmāyaṇa
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 58, 14.1 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām /
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Utt., 13, 79.1 asthīni majjapūrṇāni sattvānāṃ rātricāriṇām /
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 97.2 ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām //
Matsyapurāṇa
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
Suśrutasaṃhitā
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Sūryasiddhānta
SūrSiddh, 2, 69.2 eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām //
Viṣṇupurāṇa
ViPur, 1, 9, 3.2 atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
Bhāratamañjarī
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
Kathāsaritsāgara
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
Śyainikaśāstra
Śyainikaśāstra, 7, 4.1 taddvārā śyenikānāṃ ca tattanmaṇḍalacāriṇām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 15.1 evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /