Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanāraṇyaka
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaratnākara
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 5.3 yathākārī yathācārī tathā bhavati /
Gopathabrāhmaṇa
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 1.0 upanayanaprabhṛti vratacārī syāt //
Mānavagṛhyasūtra
MānGS, 1, 1, 1.1 upanayanaprabhṛti vratacārī syāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 14.0 vratacārī tv eva syāt //
Vārāhagṛhyasūtra
VārGS, 6, 1.0 upanayanaprabhṛti vratacārī syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
Lalitavistara
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 126, 2.2 sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ //
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 93, 10.1 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ /
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 234, 7.2 puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ //
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 13, 17, 32.2 śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ //
MBh, 13, 17, 58.2 meḍhrajo balacārī ca mahācārī stutastathā //
MBh, 13, 17, 72.1 brahmacārī lokacārī sarvacārī sucāravit /
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.1 na badhyate karmacārī pāpakoṭiśatair api /
Rāmāyaṇa
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
Kātyāyanasmṛti
KātySmṛ, 1, 376.2 gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā //
Laṅkāvatārasūtra
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 98, 121.2 brahmacārī lokacārī dharmacārī dhanādhipaḥ //
Matsyapurāṇa
MPur, 46, 6.2 bahuśo dharmacārī sa saṃbabhūvārimardanaḥ //
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
Bhāratamañjarī
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 10, 80.1 vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ /
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 15, 42.1 vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kathāsaritsāgara
KSS, 2, 5, 39.1 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
Rasaratnākara
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
Skandapurāṇa
SkPur, 13, 21.1 gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 4.0 vārtīkaḥ caṭakabhedaḥ saṃghātacārī //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 30.2 papāta sahasā bhūmau śanaiścārī śanaiścaraḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 36.2 devamārgaṃ śanaiścārī praṇamya ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /