Occurrences

Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Bhāratamañjarī
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
Mahābhārata
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 1, 57, 69.32 tasmāt putra na dūṣyeta vāsavī yogacāriṇī /
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 136, 6.4 niṣādī duṣṭahṛdayā nityam antaracāriṇī //
MBh, 1, 143, 20.12 sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī /
MBh, 1, 200, 14.1 tasyābhivādya caraṇau devarṣer dharmacāriṇī /
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 3, 222, 29.2 sumanovarṇakāpetā bhavāmi vratacāriṇī //
MBh, 3, 281, 95.2 pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī //
MBh, 4, 3, 16.9 sairandhrī jātisampannā nāmnāhaṃ vratacāriṇī /
MBh, 4, 15, 35.2 atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī /
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 119, 24.1 ahaṃ te duhitā rājanmādhavī mṛgacāriṇī /
MBh, 11, 16, 2.1 pativratā mahābhāgā samānavratacāriṇī /
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 198, 8.1 yadā manasi sā buddhir vartate 'ntaracāriṇī /
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 36.2 yā sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 25, 15.2 kuntyā saha mahārāja samānavratacāriṇī //
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
Rāmāyaṇa
Rām, Bā, 23, 26.2 maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī //
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 52, 11.1 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī /
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Saundarānanda
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
Amarakośa
AKośa, 2, 282.2 asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 94.1 tatraikadā vicaratā mayopavanacāriṇī /
Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Harivaṃśa
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
Kāmasūtra
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
Bhāratamañjarī
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
Narmamālā
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
Skandapurāṇa
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
Āryāsaptaśatī
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 56, 55.1 tvatkanyā śūlabhedasthā niyatā vratacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /