Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kāmasūtra
Viṣṇupurāṇa
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
Mahābhārata
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 103, 11.3 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm //
MBh, 1, 107, 4.2 kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm /
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
MBh, 18, 2, 11.1 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm /
Rāmāyaṇa
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Divyāvadāna
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Harivaṃśa
HV, 8, 32.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
Kāmasūtra
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
Viṣṇupurāṇa
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
Bhāratamañjarī
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //