Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Śyainikaśāstra

Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
Mahābhārata
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 157, 16.12 bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ /
MBh, 1, 175, 4.3 bhavanto hi vijānantu sahitān mātṛcāriṇaḥ //
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
Manusmṛti
ManuS, 8, 260.2 vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //
ManuS, 9, 256.2 nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ //
Rāmāyaṇa
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Ār, 10, 3.1 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 150.1 tataś cārabhya divasād udayācalacāriṇaḥ /
BKŚS, 19, 100.2 citrākārān apaśyāma prāṇino jalacāriṇaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /