Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 65, 10.3 tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm //
MBh, 1, 67, 14.4 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini /
MBh, 1, 76, 6.4 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm /
MBh, 1, 77, 11.1 tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī /
MBh, 1, 77, 26.1 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 112, 30.2 janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini //
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 161, 2.1 tasmin nipatite bhūmāvatha sā cāruhāsinī /
MBh, 1, 161, 10.2 cārusarvānavadyāṅgi padmendusadṛśānane //
MBh, 1, 163, 7.2 dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 188, 22.49 nāᄆāyanīṃ sukeśāntāṃ mudgalaścāruhāsinīm /
MBh, 1, 189, 37.2 baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa //
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 207, 15.1 tasya citrāṅgadā nāma duhitā cārudarśanā /
MBh, 1, 212, 1.308 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 1, 214, 11.2 bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ //
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 2, 58, 37.2 glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala //
MBh, 3, 44, 17.1 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā /
MBh, 3, 52, 13.1 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 59, 20.1 iyaṃ vastrāvakartena saṃvītā cāruhāsinī /
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 3, 65, 11.1 cārupadmapalāśākṣīṃ manmathasya ratīm iva /
MBh, 3, 66, 12.3 sute daśārṇādhipateḥ sudāmnaś cārudarśane //
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 153, 12.2 priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī //
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 273, 23.2 jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam //
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 4, 1, 24.15 āpadaṃ cāpi samprāptā draupadī cāruhāsinī /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 4, 42, 28.2 iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ //
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 55, 3.1 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam /
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 55, 11.1 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca /
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 88, 12.1 śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ /
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 7, 162, 17.3 saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ //
MBh, 7, 162, 40.1 bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 11, 18, 10.1 anyā cāpahṛtaṃ kāyāccārukuṇḍalam unnasam /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 147, 14.1 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 221, 18.1 kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini /
MBh, 12, 228, 9.1 cetanābandhuraścārur ācāragrahanemivān /
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
MBh, 13, 14, 18.1 yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ /
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 115.3 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram //
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
MBh, 13, 101, 31.2 cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho //
MBh, 13, 124, 7.1 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /