Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 1.2 pibā sutasya mater iha madhoś cakānaś cārur madāya //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 12, 1, 56.2 ye saṃgrāmāḥ samitayas teṣu cāru vadema te //
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 13, 35, 7.1 prati tyaṃ cārum adhvaraṃ gopīthāya prahūyase /
Kāṭhakasaṃhitā
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 47.0 cāru vadati ya evaṃ veda //
MS, 2, 7, 4, 6.1 sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu /
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.9 ghṛtaṃ pītvā madhu cāru gavyam /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 5, 1, 5, 36.1 agne cārur vibhṛta oṣadhīṣv iti āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vaitānasūtra
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 43.1 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.12 vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
Ṛgveda
ṚV, 1, 19, 1.1 prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase /
ṚV, 1, 24, 1.1 kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 24, 2.1 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 55, 4.1 sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam /
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 72, 2.2 śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ //
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 137, 2.3 suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye //
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 8, 2.2 cārupratīka āhutaḥ //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 54, 16.1 nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 5, 7.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru //
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 49, 2.2 cārur madāya pītaye //
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 33, 7.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ //
ṚV, 5, 43, 3.1 adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 71, 1.2 upemaṃ cārum adhvaram //
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 8, 1, 26.2 pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate //
ṚV, 8, 5, 14.1 asya pibatam aśvinā yuvam madasya cāruṇaḥ /
ṚV, 8, 64, 12.1 tam adya rādhase mahe cārum madāya ghṛṣvaye /
ṚV, 9, 17, 8.2 cārur ṛtāya pītaye //
ṚV, 9, 30, 6.2 cāruṃ śardhāya matsaram //
ṚV, 9, 34, 5.2 cāru priyatamaṃ haviḥ //
ṚV, 9, 44, 4.1 sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram /
ṚV, 9, 48, 1.2 cāruṃ sukṛtyayemahe //
ṚV, 9, 61, 9.2 cārur mitre varuṇe ca //
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 102, 6.1 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan /
ṚV, 9, 108, 4.2 devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 94, 10.2 raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
Ṛgvedakhilāni
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
ṚVKh, 3, 15, 13.2 saṃgatheṣu pade cāru namo vaiśvānarāya adhi //
Arthaśāstra
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
ArthaŚ, 2, 10, 10.1 sukhopanītacāruarthaśabdābhidhānaṃ mādhuryam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 160.0 kṛtyokeṣṇuccārvādayaś ca //
Buddhacarita
BCar, 1, 13.2 mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ //
BCar, 2, 46.1 kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
BCar, 3, 64.2 vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam //
BCar, 5, 3.1 navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam /
BCar, 5, 8.2 abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ //
BCar, 5, 52.2 virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva //
BCar, 5, 56.1 paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā /
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
Mahābhārata
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 65, 10.3 tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm //
MBh, 1, 67, 14.4 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini /
MBh, 1, 76, 6.4 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm /
MBh, 1, 77, 11.1 tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī /
MBh, 1, 77, 26.1 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 112, 30.2 janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini //
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 161, 2.1 tasmin nipatite bhūmāvatha sā cāruhāsinī /
MBh, 1, 161, 10.2 cārusarvānavadyāṅgi padmendusadṛśānane //
MBh, 1, 163, 7.2 dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 188, 22.49 nāᄆāyanīṃ sukeśāntāṃ mudgalaścāruhāsinīm /
MBh, 1, 189, 37.2 baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa //
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 207, 15.1 tasya citrāṅgadā nāma duhitā cārudarśanā /
MBh, 1, 212, 1.308 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 1, 214, 11.2 bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ //
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 2, 58, 37.2 glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala //
MBh, 3, 44, 17.1 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā /
MBh, 3, 52, 13.1 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 59, 20.1 iyaṃ vastrāvakartena saṃvītā cāruhāsinī /
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 3, 65, 11.1 cārupadmapalāśākṣīṃ manmathasya ratīm iva /
MBh, 3, 66, 12.3 sute daśārṇādhipateḥ sudāmnaś cārudarśane //
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 153, 12.2 priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī //
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 273, 23.2 jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam //
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 4, 1, 24.15 āpadaṃ cāpi samprāptā draupadī cāruhāsinī /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 4, 42, 28.2 iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ //
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 55, 3.1 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam /
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 55, 11.1 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca /
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 88, 12.1 śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ /
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 7, 162, 17.3 saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ //
MBh, 7, 162, 40.1 bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 11, 18, 10.1 anyā cāpahṛtaṃ kāyāccārukuṇḍalam unnasam /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 147, 14.1 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 221, 18.1 kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini /
MBh, 12, 228, 9.1 cetanābandhuraścārur ācāragrahanemivān /
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
MBh, 13, 14, 18.1 yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ /
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 115.3 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram //
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
MBh, 13, 101, 31.2 cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho //
MBh, 13, 124, 7.1 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /
Rāmāyaṇa
Rām, Bā, 2, 9.2 dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam //
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ār, 44, 20.1 cārusmite cārudati cārunetre vilāsini /
Rām, Ār, 44, 20.1 cārusmite cārudati cārunetre vilāsini /
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 53, 30.2 vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam //
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ār, 58, 26.1 naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ki, 19, 17.2 ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī //
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 29, 9.2 budhyate cārusarvāṅgī sādya me budhyate katham //
Rām, Ki, 65, 10.1 kapitve cārusarvāṅgī kadācit kāmarūpiṇī /
Rām, Ki, 65, 13.2 stanau ca pīnau sahitau sujātaṃ cāru cānanam //
Rām, Su, 1, 11.1 sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ /
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 3, 4.2 cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām //
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 4, 19.2 vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ //
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 7, 14.2 hemasopānasaṃyuktaṃ cārupravaravedikam //
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 8, 48.2 kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 13, 27.1 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām /
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 18, 28.1 cārusmite cārudati cārunetre vilāsini /
Rām, Su, 18, 28.1 cārusmite cārudati cārunetre vilāsini /
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 27, 5.2 vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ //
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 4.1 cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Su, 40, 19.1 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 53, 18.1 athavā cārusarvāṅgī rakṣitā svena tejasā /
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 30, 19.1 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam /
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 60, 14.2 cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām //
Rām, Yu, 61, 51.2 śvetābhracayasaṃkāśaiḥ śikharaiścārudarśanaiḥ //
Rām, Yu, 97, 12.2 vājitaṃ vividhair vājaiścārucitrair garutmataḥ //
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Rām, Utt, 61, 19.1 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam /
Saundarānanda
SaundĀ, 1, 6.1 cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ /
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
SaundĀ, 18, 11.1 maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 15.1 kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 16.2 nibaddham añjaliṃ cārusarojamukulākṛtim //
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 18, 40.1 hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu /
BKŚS, 18, 304.2 mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā //
BKŚS, 18, 553.1 niṣprayojanacārutvabhūṣaṇasragvilepanam /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 22, 110.1 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 25, 104.1 alaṃkārāvṛtā tāvat kāntarūpasya cārutā /
BKŚS, 27, 24.2 avocad vacanaṃ cāru vispaṣṭamadhurākṣaram //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harivaṃśa
HV, 24, 31.2 cārūn adyopayokṣyāmaś cārudeṣṇahatān iti //
Harṣacarita
Harṣacarita, 1, 1.1 namastuṅgaśiraścumbicandracāmaracārave /
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kir, 6, 16.1 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ /
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 8, 9.2 pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //
Kir, 9, 64.1 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye /
Kir, 15, 23.2 cāruṇā ramate janye ko 'bhīto rasitāśini //
Kir, 15, 38.2 cacāra ruciraś cāru cārair ācāracañcuraḥ //
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 70.2 dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim //
KumSaṃ, 4, 14.1 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 8, 73.1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
KumSaṃ, 8, 82.1 tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam /
Kāvyādarśa
KāvĀ, 1, 57.1 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
Kāvyālaṃkāra
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 2, 7.2 yuktyānayā madhyamayā jāyante cāravo giraḥ //
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
Kūrmapurāṇa
KūPur, 1, 11, 216.1 bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇair atikomalam /
KūPur, 1, 11, 234.1 tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
KūPur, 1, 20, 27.1 tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
KūPur, 1, 25, 5.2 padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam //
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
KūPur, 1, 46, 4.1 vibhaktacāruśikharaḥ kailāso yatra parvataḥ /
KūPur, 2, 34, 54.2 viśālalocanām ekāṃ devīṃ cāruvilāsinīm /
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
Liṅgapurāṇa
LiPur, 1, 21, 48.1 mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe /
LiPur, 1, 44, 21.2 cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham //
LiPur, 1, 51, 19.2 vibhaktacāruśikharaṃ yatra tacchaṅkhavarcasam //
LiPur, 1, 65, 98.2 caturmukho mahāliṅgaścāruliṅgastathaiva ca //
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
LiPur, 1, 92, 18.2 praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
LiPur, 1, 92, 20.1 kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam /
LiPur, 1, 92, 20.1 kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam /
LiPur, 1, 92, 21.1 pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ /
LiPur, 1, 92, 21.1 pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ /
LiPur, 1, 92, 100.1 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam /
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 2, 50, 5.1 utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
Matsyapurāṇa
MPur, 20, 31.1 suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī /
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 31, 11.1 tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 57, 13.2 padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye //
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 119, 3.1 jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam /
MPur, 119, 35.2 phaṇīndraphaṇivyastacāruratnaśikhojjvalam //
MPur, 133, 21.2 varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te //
MPur, 136, 15.1 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ /
MPur, 137, 29.1 atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam /
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 154, 320.2 sāpi gauravagarbheṇa manasā cāruhāsinī //
MPur, 154, 529.1 hṛdyā me cārusarvāṅgi ta ete krīḍitā girau /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 168, 16.2 virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam //
MPur, 172, 26.1 tridaśodāraphaladaṃ svargastrīcārupallavam /
MPur, 172, 30.1 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam /
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
MPur, 174, 45.1 pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā /
Meghadūta
Megh, Uttarameghaḥ, 2.2 cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām //
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Suśrutasaṃhitā
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Sūryaśataka
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
Viṣṇupurāṇa
ViPur, 1, 9, 112.1 jajvāla bhagavāṃścoccaiścārudīptir vibhāvasuḥ /
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 12, 3.1 prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk /
ViPur, 3, 18, 74.2 bhartāramapi cārvaṅgī tanayā pṛthivīkṣitaḥ //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 5, 7, 81.1 gīyamānaḥ sa gopībhiścaritaiścāruceṣṭitaḥ /
ViPur, 5, 18, 38.1 dadhānamasite vastre cārupadmāvataṃsakam /
ViPur, 5, 18, 38.2 cārukuṇḍalinaṃ mattamantarjalatale sthitam //
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 25, 15.2 avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam //
ViPur, 5, 25, 17.1 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ /
ViPur, 5, 26, 2.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī /
ViPur, 6, 7, 80.1 prasannacāruvadanaṃ padmapattropamekṣaṇam /
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
ViPur, 6, 7, 84.1 kirīṭacārukeyūrakaṭakādivibhūṣitam //
Viṣṇusmṛti
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 1, 32.2 dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ //
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
ViSmṛ, 99, 2.1 unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde /
Śatakatraya
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 66.2 mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate //
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 25.1 gaṅgātaraṅgakaṇaśīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 12.2 anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
ṚtuS, Caturthaḥ sargaḥ, 17.1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 12.2 tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām //
ṚtuS, Pañcamaḥ sargaḥ, 13.1 kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.1 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 3, 8, 26.2 pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 10, 18.1 bhallaiḥ saṃchidyamānānāṃ śirobhiścārukuṇḍalaiḥ /
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 16, 9.2 sānurāgāvalokena viśadasmitacāruṇā //
BhāgPur, 4, 21, 20.1 cāru citrapadaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍhamaviklavam /
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 11, 14, 38.1 samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam /
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
Bhāratamañjarī
BhāMañj, 1, 508.2 tvadarthamahamāyāto bhaja mā cāruhāsini //
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 1, 783.1 sarvabhūtāntarasthena mameyaṃ cāruhāsinī /
BhāMañj, 1, 1024.1 te tatra cārukaṭakā ratnabhrājiṣṇuśekharāḥ /
BhāMañj, 1, 1197.1 te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ /
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 13, 1075.1 netrābhyāṃ cārunayanā viśantī tamalakṣitā /
BhāMañj, 13, 1398.1 idaṃ me ratnabhavanaṃ cāruratnalatāvanam /
BhāMañj, 13, 1473.2 sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ //
BhāMañj, 16, 20.2 sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi //
Garuḍapurāṇa
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
GarPur, 1, 69, 22.2 yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
GarPur, 1, 92, 13.1 cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca /
GarPur, 1, 92, 14.1 sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
Gītagovinda
GītGov, 1, 48.2 cāru cucumba nitambavatī dayitam pulakaiḥ anukūle /
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
GītGov, 2, 4.1 candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam /
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 16.1 iti caṭulacāṭupaṭucāru muravairiṇaḥ rādhikām adhi vacanajātam /
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
Kathāsaritsāgara
KSS, 4, 3, 69.1 raktāyatādharadalaṃ calorṇācārukesaram /
Kālikāpurāṇa
KālPur, 53, 26.1 śuklakṛṣṇāruṇairnetraistribhiścāruvibhūṣitām /
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Mukundamālā
MukMā, 1, 15.1 kṣīrasāgarataraṅgaśīkarāsāratārakitacārumūrtaye /
Mātṛkābhedatantra
MBhT, 2, 8.1 śṛṇu cārvaṅgi subhage tanmadhye liṅgatāḍanāt /
MBhT, 2, 15.1 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam /
MBhT, 6, 4.2 śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi /
MBhT, 6, 8.2 śṛṇu cārvaṅgi subhage grahaṇaṃ cottamottamam /
MBhT, 6, 22.2 śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam /
Narmamālā
KṣNarm, 2, 3.1 cārusaurabhaliptāṅgī na sā jagrāha kañcukam /
Rasamañjarī
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
Rasendracūḍāmaṇi
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
Rasendrasārasaṃgraha
RSS, 1, 53.1 uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam /
Rasārṇava
RArṇ, 2, 20.1 navayauvanasampannā surūpā cāruhāsinī /
Rājanighaṇṭu
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
Skandapurāṇa
SkPur, 12, 37.1 sāpaśyadinduvadanā bālakaṃ cārurūpiṇam /
SkPur, 13, 13.1 mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 18.2 manoharāv ujjvalacāruveṣāv ājagmatur devasadaḥ suvīrau //
SkPur, 13, 21.1 gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
SkPur, 13, 22.1 anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ /
SkPur, 13, 76.1 pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā /
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
SkPur, 13, 87.2 calatkumudasaṃghātacārukuṇḍalaśobhinī //
SkPur, 13, 89.2 kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
SkPur, 19, 27.1 hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
SkPur, 23, 13.1 śātakumbhamayaṃ cāpi cārucāmīkaraprabham /
SkPur, 23, 14.2 cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 5.0 cārucūḍāmaṇitvaṃ manoharaśikhāratnatvam //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 11, 34.2 divyāmbarāścārurūpā mattamanmathavihvalāḥ //
ĀK, 1, 19, 65.1 śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram /
ĀK, 1, 19, 89.1 kuṭṭimair maṇḍite cārumaṇḍape suratocite /
ĀK, 1, 19, 131.1 cārūttamacchadapaṭāṃ himāmbupariṣecitām /
ĀK, 1, 19, 153.1 kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam /
Śyainikaśāstra
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Bhāvaprakāśa
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
Caurapañcaśikā
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
Haribhaktivilāsa
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
Kokilasaṃdeśa
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
Mugdhāvabodhinī
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
Rasārṇavakalpa
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 2.2 ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 83, 50.1 jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 9.2 saumye śubhe priye kānte cārusarvāṅgasundari /
SkPur (Rkh), Revākhaṇḍa, 169, 27.2 bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
SkPur (Rkh), Revākhaṇḍa, 192, 84.1 yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 13.2 dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ //
Sātvatatantra
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 5, 23.2 nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham //
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.1 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /