Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Hiraṇyakeśigṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Śatakatraya
Abhidhānacintāmaṇi
Gītagovinda
Ānandakanda
Mugdhāvabodhinī

Comm. on the Kāvyālaṃkāravṛtti
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
Ṛgveda
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 54, 16.1 nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 4, 5, 7.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru //
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
Ṛgvedakhilāni
ṚVKh, 3, 15, 13.2 saṃgatheṣu pade cāru namo vaiśvānarāya adhi //
Mahābhārata
MBh, 12, 147, 14.1 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
Rāmāyaṇa
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 4.1 cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam /
Kumārasaṃbhava
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
Śatakatraya
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
Abhidhānacintāmaṇi
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
Gītagovinda
GītGov, 10, 16.1 iti caṭulacāṭupaṭucāru muravairiṇaḥ rādhikām adhi vacanajātam /
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
Ānandakanda
ĀK, 1, 19, 65.1 śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram /
Mugdhāvabodhinī
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //