Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Parāśaradharmasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 70.0 cāṣe me pāpavādaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 14.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvyā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 87.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvinā /
Ṛgveda
ṚV, 10, 97, 13.1 sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā /
Buddhacarita
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
Carakasaṃhitā
Ca, Sū., 27, 36.1 lopāko jambukaḥ śyeno vāntādaścāṣavāyasau /
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Indr., 12, 76.1 haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā /
Mahābhārata
MBh, 6, 2, 28.1 kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā /
MBh, 7, 22, 25.2 ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ //
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 8, 50, 43.2 cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara /
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 12, 103, 11.1 maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ /
MBh, 12, 159, 53.2 mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam //
MBh, 12, 311, 20.2 pradakṣiṇam avartanta śukāścāṣāśca bhārata //
Manusmṛti
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
Amarakośa
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 49.1 lopākajambukaśyenacāṣavāntādavāyasāḥ /
AHS, Śār., 6, 25.1 cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Viṣṇupurāṇa
ViPur, 6, 3, 35.1 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 175.1 cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca /
Garuḍapurāṇa
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 96, 71.1 cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ /
Rasaratnasamuccaya
RRS, 10, 87.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
Rasaratnākara
RRĀ, V.kh., 2, 7.1 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
Rasendracintāmaṇi
RCint, 8, 90.2 haṃsasārasadātyūhacāṣakrauñcabalākikāḥ //
Rasendracūḍāmaṇi
RCūM, 9, 21.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
Rasārṇava
RArṇ, 5, 38.0 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //
Rājanighaṇṭu
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, Siṃhādivarga, 157.2 cāṣaḥ kikīdiviḥ prokto nīlāṅgaḥ puṇyadarśanaḥ //
Ānandakanda
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 7.0 cāṣaḥ kanakavāyasa iti khyātaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 8.1 bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau /