Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 3, 271, 16.2 taṃ brahmāstreṇa saumitrir dadāhādricayopamam //
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 6, 112, 37.1 girimātrā hi te nāgā bhinnāñjanacayopamāḥ /
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 57, 27.1 snigdhāñjanacayākāraṃ samprāptaḥ kālaparvatam /
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 83, 20.1 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ /
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 131, 44.1 ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ /
MBh, 7, 131, 69.1 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam /
MBh, 7, 142, 37.1 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ /
MBh, 7, 150, 68.1 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam /
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 326, 3.2 nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit //
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //
MBh, 14, 86, 12.1 taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam /
MBh, 14, 90, 33.2 sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi //