Occurrences

Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
Carakasaṃhitā
Ca, Sū., 17, 114.1 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Śār., 1, 110.2 cayaprakopapraśamāḥ pittādīnāṃ yathā purā //
Ca, Śār., 2, 45.1 haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikam abhrakāle /
Mahābhārata
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 3, 271, 16.2 taṃ brahmāstreṇa saumitrir dadāhādricayopamam //
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 6, 112, 37.1 girimātrā hi te nāgā bhinnāñjanacayopamāḥ /
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 57, 27.1 snigdhāñjanacayākāraṃ samprāptaḥ kālaparvatam /
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 83, 20.1 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ /
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 131, 44.1 ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ /
MBh, 7, 131, 69.1 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam /
MBh, 7, 142, 37.1 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ /
MBh, 7, 150, 68.1 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam /
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 326, 3.2 nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit //
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //
MBh, 14, 86, 12.1 taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam /
MBh, 14, 90, 33.2 sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi //
Nyāyasūtra
NyāSū, 4, 1, 62.0 pātracayāntānupapatteśca phalābhāvaḥ //
Rāmāyaṇa
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Rām, Ār, 4, 34.2 utthāyāgnicayāt tasmāc charabhaṅgo vyarocata //
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 58, 15.2 striyam ādāya gacchan vai bhinnāñjanacayopamaḥ //
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 33, 32.1 nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham /
Rām, Yu, 35, 10.1 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ /
Rām, Yu, 35, 14.1 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ /
Rām, Yu, 39, 32.1 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam /
Rām, Yu, 48, 36.1 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan /
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 61, 51.2 śvetābhracayasaṃkāśaiḥ śikharaiścārudarśanaiḥ //
Rām, Yu, 63, 28.1 tasya bāṇacayaṃ prāpya na śekur ativartitum /
Rām, Yu, 71, 2.2 nīlāñjanacayākārair mātaṃgair iva yūthapaḥ //
Rām, Yu, 73, 15.1 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ /
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Rām, Yu, 86, 8.1 sarkṣarājastu tejasvī nīlāñjanacayopamaḥ /
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 98, 6.2 rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam //
Rām, Yu, 116, 73.2 candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ //
Rām, Utt, 8, 17.2 vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā //
Rām, Utt, 9, 22.1 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam /
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Rām, Utt, 35, 28.2 sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ //
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Amarakośa
AKośa, 1, 178.1 tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā /
AKośa, 2, 23.1 rathyā pratolī viśikhā syāc cayo vapramastriyām /
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 5, 47.1 phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam /
AHS, Sū., 12, 20.2 śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate //
AHS, Sū., 12, 21.2 śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam //
AHS, Sū., 12, 22.2 cayo vṛddhiḥ svadhāmny eva pradveṣo vṛddhihetuṣu //
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 27.1 pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ /
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 13, 15.1 caya eva jayed doṣaṃ kupitaṃ tv avirodhayan /
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Sū., 30, 12.1 prakṣipya muṣkakacaye sudhāśmāni ca dīpayet /
AHS, Utt., 21, 42.1 māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī /
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Daśakumāracarita
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 20.1 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ /
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 5, 5.1 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ /
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 5, 12.2 avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam //
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 10, 27.2 aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kūrmapurāṇa
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 2, 11, 47.2 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā //
Liṅgapurāṇa
LiPur, 1, 8, 79.1 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā /
LiPur, 1, 17, 40.2 nārāyaṇo'pi viśvātmā nīlāñjanacayopamam //
LiPur, 1, 21, 75.1 vistīrṇapariṇāhaś ca nīlāñjanacayopamaḥ /
LiPur, 1, 92, 25.1 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
LiPur, 2, 19, 9.2 aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam //
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
Matsyapurāṇa
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
MPur, 163, 87.1 tuṣāracayasaṃchanno mandaraścāpi parvataḥ /
MPur, 173, 9.2 śailākāramasaṃbādhaṃ nīlāñjanacayopamam //
Suśrutasaṃhitā
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Nid., 11, 11.2 ananyavarṇair upacīyamānaṃ cayaprakarṣādapacīṃ vadanti //
Su, Cik., 24, 110.2 neccheddoṣacayāt prājñaḥ pīḍāṃ vā kāyamānasīm //
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 42, 4.2 cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ //
Su, Utt., 42, 6.2 sa yasmādātmani cayaṃ gacchaty apsviva budbudaḥ //
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Viṣṇupurāṇa
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 5, 6, 43.1 mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ /
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 6, 7, 35.2 prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
Śatakatraya
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 1.1 prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 1.2 arthasthair arthacayo yodhavivṛddhis tṛtīyasthaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.2 svādupāko 'pi cayakṛtsnigdhoṣṇaṃ guru phāṇitam //
Bhāratamañjarī
BhāMañj, 1, 977.1 praviṣṭo dahanaṃ mene sa tuṣāracayopamam /
BhāMañj, 13, 988.2 maṇibhadraṃ dhanacayānvitarantaṃ yathocitam //
BhāMañj, 14, 82.2 tasmin eva layaṃ yāti śvabhre puṣpacayo yathā //
BhāMañj, 16, 18.1 prāktasmādvajramusalātprajātairvallarīcayaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
Garuḍapurāṇa
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
Gītagovinda
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
GītGov, 11, 26.1 kusumacayaracitaśucivāsagehe /
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Rasamañjarī
RMañj, 3, 36.3 dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //
Rasaratnasamuccaya
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
Rasendracintāmaṇi
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
Rasendracūḍāmaṇi
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
Rasendrasārasaṃgraha
RSS, 1, 57.2 asau rogacayaṃ hanyād anupānasya yogataḥ //
RSS, 1, 142.2 dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam //
Ānandakanda
ĀK, 1, 15, 619.2 śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ //
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 19, 29.1 śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 2.2 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
Śukasaptati
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Caurapañcaśikā
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /
Haribhaktivilāsa
HBhVil, 5, 171.1 kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ /
Haṃsadūta
Haṃsadūta, 1, 16.1 akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum /
Haṃsadūta, 1, 69.1 ariṣṭenāhūtāḥ paśupasudṛśo yānti vipadaṃ tṛnāvartākrāntyā racayati bhayaṃ catvaracayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 11.1 dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam /
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 122, 24.1 kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 136, 23.2 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 27.1 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ /