Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Kūrmapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 5.4 cita stheti uttaram /
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 11.0 śarkarā anagnicitaḥ //
Kāṭhakasaṃhitā
KS, 19, 10, 83.0 tasmād agnicito nāślīlaṃ kīrtayet //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 5, 38.0 etasmāddha vai purāgnicitam adidṛkṣanta //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 21, 4, 33.0 yo jānudaghnas sa gāyatracit //
KS, 21, 4, 34.0 yo nābhidaghnas sa triṣṭupcit //
KS, 21, 4, 35.0 yaḥ puruṣamātras sa jagaccit //
KS, 21, 4, 36.0 śyenacitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 4, 38.0 alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 43.0 praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bhrātṛvya iti //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 50.0 rathacakracitaṃ cinvītābhicaran //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 4, 63.0 droṇacitaṃ cinvītānnakāmaḥ //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
KS, 21, 4, 69.0 gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 7, 60.0 agnicid attvaitān ubhayān avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.14 cid asi /
MS, 2, 7, 11, 7.2 cid asi /
MS, 2, 7, 11, 7.6 citaḥ stha /
Nirukta
N, 1, 4, 13.0 dadhicid ityupamārthe //
N, 1, 4, 14.0 kulmāṣāṃścid āhara ityavakutsite //
Taittirīyasaṃhitā
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 20.1 paśucitam enaṃ kurute //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
TS, 5, 4, 5, 11.0 tān agnicid evobhayān prīṇāti //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 9, 15.0 agnicin manuṣyāṇām //
TS, 5, 4, 9, 16.0 tasmād agnicid varṣati na dhāvet //
TS, 5, 4, 9, 33.0 agnicitaṃ ha vā amuṣmiṃ loke vāto 'bhipavate //
Taittirīyāraṇyaka
TĀ, 5, 4, 8.5 citaḥ stha paricita ity āha /
TĀ, 5, 9, 9.4 cid asi samudrayonir ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
Vaitānasūtra
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.5 cita sthordhvacitaḥ /
VSM, 12, 46.5 cita stha paricita ūrdhvacitaḥ śnayadhvam //
VSM, 12, 46.5 cita stha paricita ūrdhvacitaḥ śnayadhvam //
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 10.2 cid asīty uccaiḥ /
VārŚS, 1, 3, 1, 5.4 cid asīty uttaram /
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.4 tasmād enaṃ suparṇacitam eva cinuyāt //
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 13.1 tad āhuḥ na vayaso 'gnicid aśnīyāt /
ŚBM, 10, 1, 4, 13.4 tasmān na vayaso 'gnicid aśnīyād iti /
ŚBM, 10, 1, 5, 4.8 śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 12.1 te haite vidyācita eva /
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
ŚBM, 13, 8, 4, 11.1 athānagnicitaḥ /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
Ṛgveda
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 5, 3, 9.2 kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse //
Mahābhārata
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
Amarakośa
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
Kūrmapurāṇa
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //