Occurrences

Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
Jaiminīyabrāhmaṇa
JB, 1, 48, 1.0 athaitāṃ citāṃ cinvanti //
Arthaśāstra
ArthaŚ, 14, 1, 37.1 caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
Carakasaṃhitā
Ca, Indr., 5, 36.1 raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām /
Lalitavistara
LalVis, 7, 97.20 citāntarāṃsaḥ /
Mahābhārata
MBh, 1, 116, 22.44 muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava /
MBh, 1, 116, 31.2 ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham /
MBh, 1, 117, 28.1 taṃ citāgatam ājñāya vaiśvānaramukhe hutam /
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 11, 23, 38.1 agnīn āhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ /
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 11, 26, 30.1 citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān /
MBh, 12, 48, 5.1 citāsahasrair nicitaṃ varmaśastrasamākulam /
MBh, 12, 149, 95.1 citādhūmena nīlena saṃrajyante ca pādapāḥ /
MBh, 12, 167, 1.2 tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ /
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 308, 183.2 mama satreṣu pūrveṣāṃ citā maghavatā saha //
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
Rāmāyaṇa
Rām, Ay, 63, 16.2 acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate /
Rām, Ay, 70, 16.2 devadārūṇi cāhṛtya citāṃ cakrus tathāpare //
Rām, Ay, 70, 17.2 tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ //
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ār, 64, 28.1 nāthaṃ patagalokasya citām āropayāmy aham /
Rām, Ār, 64, 31.1 evam uktvā citāṃ dīptām āropya patageśvaram /
Rām, Ār, 68, 2.2 citām ādīpayāmāsa sā prajajvāla sarvataḥ //
Rām, Ār, 68, 4.1 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ /
Rām, Ār, 68, 5.1 tataś citāyā vegena bhāsvaro virajāmbaraḥ /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 24, 40.2 citām āropayāmāsa śokenābhihatendriyaḥ //
Rām, Su, 11, 41.2 citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam //
Rām, Su, 24, 24.2 citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā /
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Yu, 104, 18.1 citāṃ me kuru saumitre vyasanasyāsya bheṣajam /
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Saundarānanda
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 8, 42.1 praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ /
Amarakośa
AKośa, 2, 584.1 mṛtapramītau triṣvete citā cityā citiḥ striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 56.2 citāndhakārasaṃbādhe jananyāṃ ca praveśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 20, 408.1 ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām /
Daśakumāracarita
DKCar, 2, 4, 91.0 tadahamamunaiva saha citāgnimārokṣyāmi //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 6, 272.1 aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam //
Divyāvadāna
Divyāv, 19, 119.1 sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 132.1 tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ //
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 19, 580.1 yāvadetarhi api citāmāropya dhmāpitaḥ //
Harivaṃśa
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
Kumārasaṃbhava
KumSaṃ, 4, 35.2 kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām //
KumSaṃ, 5, 69.2 stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati //
KumSaṃ, 5, 79.1 tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye /
Liṅgapurāṇa
LiPur, 1, 32, 4.1 nīlakaṇṭhāya devāya citābhasmāṅgadhāriṇe /
LiPur, 1, 76, 41.2 kṛtamudrasya devasya citābhasmānulepinaḥ //
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
Matsyapurāṇa
MPur, 154, 442.1 citābhasma samādhāya kapāle rajataprabham /
Suśrutasaṃhitā
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati /
Viṣṇupurāṇa
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 4, 3, 30.1 sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt //
Viṣṇusmṛti
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
Bhāratamañjarī
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
Garuḍapurāṇa
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
Kathāsaritsāgara
KSS, 2, 4, 48.2 itastatastamaḥśyāmaiś citādhūmairivāparaiḥ //
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
KSS, 5, 2, 99.2 so 'pyaṅgaṃ tāpayan bālaścitām upasasarpa tām //
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 102.1 kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate /
KSS, 5, 2, 135.2 kvacitkvaciccitājyotirdīpradīpaprakāśitam //
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
KSS, 5, 2, 180.2 praviśya tatra ca prājyacitādhūmamalīmasaiḥ //
KSS, 5, 2, 255.2 citākapāladalanāt kapālasphoṭanāmakaḥ //
KSS, 5, 2, 273.2 prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt //
KSS, 6, 1, 98.1 tataścāhaṃ samādhāya patye samucitāṃ citām /
Maṇimāhātmya
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 65.1 citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram /
Uḍḍāmareśvaratantra
UḍḍT, 1, 27.1 citāṅgāreṇa tannāmnā dhūpaṃ dadyān maheśvari /
UḍḍT, 1, 27.2 citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet //
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 1, 50.1 brahmadaṇḍī citābhasma surāmāṃsīsamāyutam /
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //
UḍḍT, 2, 24.1 citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /