Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendratantra
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 5.0 taiḥ sārdhaṃ pratyāvrajya citīḥ praṇīyamānā anugacchet //
DrāhŚS, 14, 4, 9.0 evaṃ sadā citiṣu kuryāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 21.0 citivac ca //
Kāṭhakasaṃhitā
KS, 20, 1, 48.0 pañca citayaḥ //
KS, 20, 6, 45.0 yadi pūrvavayase cinvītobhe saha prathamāyāṃ cityām upadadhyāt //
KS, 20, 6, 49.0 yady uttaravayase cinvīta prathamāyām anyāṃ cityām upadadhyād uttamāyām anyām //
KS, 20, 11, 2.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 47.0 antarikṣam eṣā citiḥ //
KS, 20, 13, 3.0 te devā etāṃ caturthīṃ citim apaśyan //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 21, 3, 26.0 catasro madhyamāyāṃ cityām upadadhāti //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 4, 6.0 etāṃ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra //
KS, 21, 4, 17.0 saiṣottaravedir nāma citiḥ //
KS, 21, 4, 18.0 tasmād etā uttamāyāṃ cityām upadhīyante //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Taittirīyasaṃhitā
TS, 5, 2, 3, 66.1 pañca citayo bhavanti //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 5, 24.1 virāja uttamāyāṃ cityām upadadhāti //
TS, 5, 3, 8, 6.0 etāṃ ha vai yajñasenaś caitriyāyaṇaś citiṃ vidāṃcakāra //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 6.0 dvaṃdvam anyāsu citīṣūpadadhāti catasro madhye dhṛtyai //
TS, 5, 4, 2, 7.0 antaḥśleṣaṇaṃ vā etāś citīnāṃ yad ṛtavyāḥ //
TS, 5, 4, 2, 8.0 yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai //
TS, 5, 4, 2, 15.0 pañca pūrvāś citayo bhavanti //
TS, 5, 4, 2, 16.0 atha ṣaṣṭhīṃ citiṃ cinute //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
Vaitānasūtra
VaitS, 5, 2, 4.1 pūrvāhṇikīr upasado 'nu citīś cinvanti //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 2, 6.1 agne jātān iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro yā āpo divyā iti citiṃ pariṣiñcati //
VaitS, 5, 2, 17.1 kramadhvam agnineti catasṛbhiś citim ārohanti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 1, 6, 29.0 prathamāyāṃ citau yūna upadadhyān madhyamāyāṃ vivayaso vihṛtā sthavirasya //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 2, 1, 8, 6.1 dve dve cityām upadadhāti //
VārŚS, 2, 1, 8, 7.3 ity ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati //
VārŚS, 2, 1, 8, 8.1 cityāṃ cityāṃ hiraṇyaśakalam apyasyati //
VārŚS, 2, 1, 8, 8.1 cityāṃ cityāṃ hiraṇyaśakalam apyasyati //
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
VārŚS, 2, 1, 8, 14.1 teṣām ekaikena cityāṃ cityāṃ juhoti //
VārŚS, 2, 1, 8, 14.1 teṣām ekaikena cityāṃ cityāṃ juhoti //
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 2, 1, 8, 17.1 tāsām ekaikayā citiṃ citim abhimṛśaty agne dhāmānīti ca //
VārŚS, 2, 1, 8, 17.1 tāsām ekaikayā citiṃ citim abhimṛśaty agne dhāmānīti ca //
VārŚS, 2, 1, 8, 18.1 vrataprabhṛtyabhimarśanāntaṃ sarvacitiṣu //
VārŚS, 2, 2, 1, 1.1 aśvaṃ śvetam ālabhan citīr upadadhāti //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 2, 15.1 ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati //
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
VārŚS, 2, 2, 5, 20.1 prathamaṃ cinvāno madhyamāyāṃ citāv upadadhāti stomā nānāmantrāḥ prāg lokaṃpṛṇāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 15, 1.1 cātvālasthānāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 15, 2.1 sā citir bhavati //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 24, 4.1 tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt /
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 16, 34, 4.2 viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu /
ĀpŚS, 16, 34, 6.1 tam ālabhya cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 16, 34, 7.1 sā citir bhavati //
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 16, 35, 9.1 uttamā citiḥ //
ĀpŚS, 19, 12, 18.1 cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati //
ĀpŚS, 19, 12, 19.1 sā citir bhavati //
ĀpŚS, 19, 15, 4.1 tisro vā citayas tribhir anuvākaiḥ //
ĀpŚS, 19, 15, 11.1 sāvitraḥ prathamā citiḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 14.0 athainam antarvedīdhmacitiṃ cinoti yo jānāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 18.1 prathamasyām upasadi vṛttāyāṃ preṣitaḥ purīṣyacitaye 'nvāha hotā dīkṣitaś cet //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 2, 3, 10.1 prajāpatiḥ prathamāṃ citimapaśyat /
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 2, 1.7 citim icchateti vāva tad abruvan /
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 5.3 atha yā amṛtā etās tā iṣṭakācitayaḥ //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.1 atha pañcamīṃ citim upadhāya purīṣaṃ nivapati /
ŚBM, 10, 1, 3, 7.5 sā saptamī citiḥ /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.10 purīṣavatīṃ citiṃ kṛtvopatiṣṭheta /
ŚBM, 10, 1, 4, 2.1 sa prathamāṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 2.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 3.1 dvitīyāṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 3.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 4.1 tṛtīyāṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 4.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 5.1 caturthīṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 5.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 6.1 pañcamīṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 6.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 7.1 ṣaṣṭhīṃ citiṃ cinoti /
ŚBM, 10, 1, 4, 7.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 8.1 tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
ŚBM, 10, 1, 4, 8.1 tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
ŚBM, 10, 1, 5, 2.8 atha yad ūrdhvaṃ sarvauṣadhāt prācīnaṃ citibhyas te paśubandhāḥ /
ŚBM, 10, 1, 5, 3.1 saumyo 'dhvaraḥ prathamā citiḥ /
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 2, 5, 9.1 athātaś citipurīṣāṇām eva mīmāṃsā /
ŚBM, 10, 2, 5, 9.2 māsam prathamā citir māsam purīṣam /
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 2, 6, 10.3 sa citibhir eva saptavidhaḥ /
ŚBM, 10, 2, 6, 10.4 ṣaḍṛtavyavatyaś citayaḥ /
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 16.3 tā ekasaptatis tṛtīyā citiḥ //
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 18.3 tā aṣṭātriṃśaṃ śataṃ pañcamī citiḥ //
ŚBM, 10, 5, 2, 8.8 tasmād u dvābhyāṃ citiṃ praṇayanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 41.0 nivāsacitiśarīropasamādhāneṣv ādeś ca kaḥ //
Mahābhārata
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
Manusmṛti
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
Amarakośa
AKośa, 2, 584.1 mṛtapramītau triṣvete citā cityā citiḥ striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
Viṣṇupurāṇa
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 8, 20.2 citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
Hitopadeśa
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
Gheraṇḍasaṃhitā
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
GherS, 2, 28.1 vāmapādaciter mūlaṃ saṃnyasya dharaṇītale /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 9.0 prāgdakṣiṇācīṃ citim kṛtvā //
ŚāṅkhŚS, 4, 14, 12.0 uttānaṃ citau nipātya //