Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Śārṅgadharasaṃhitādīpikā

Buddhacarita
BCar, 5, 23.1 sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 8, 79.2 tasmādbhiṣak kāryaṃ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṃ parīkṣyaṃ parīkṣya karma samārabheta kartum //
Mahābhārata
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 94, 80.2 cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha //
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 144, 8.1 tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 18.2 āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ //
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 2, 4, 31.2 dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ /
MBh, 3, 151, 13.2 yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha //
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 170, 8.1 tasya dārakriyāṃ tāta cikīrṣur aham apyuta /
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, 50, 24.2 udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam //
MBh, 7, 5, 35.2 cikīrṣustān ahaṃ satyān yodhayiṣyāmi pāṇḍavān //
MBh, 7, 72, 24.1 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā /
MBh, 7, 89, 10.1 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ /
MBh, 7, 102, 42.2 cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ /
MBh, 7, 103, 42.1 putraśokābhisaṃtaptaścikīrṣuḥ karma duṣkaram /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //
Rāmāyaṇa
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 69, 20.1 tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ /
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Utt, 78, 12.2 devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Saundarānanda
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 47.1 putreṇaivamavastho 'pi prajāpriyacikīrṣuṇā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.14 iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti //
Matsyapurāṇa
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 25.2 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ //
BhāgPur, 3, 24, 30.2 cikīrṣur bhagavān jñānaṃ bhaktānāṃ mānavardhanaḥ //
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
Kathāsaritsāgara
KSS, 2, 5, 87.2 cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ //
KSS, 3, 6, 214.1 pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
Tantrāloka
TĀ, 2, 44.2 anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /