Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 2, 4, 31.2 dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ /
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
Rāmāyaṇa
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 69, 20.1 tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ /
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
Kathāsaritsāgara
KSS, 2, 5, 87.2 cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ //