Occurrences

Amarakośa
Daśakumāracarita
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Amarakośa
AKośa, 2, 92.2 plakṣaś ca tintiḍī ciñcāmlikātho pītasārake //
Daśakumāracarita
DKCar, 2, 4, 98.0 ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 260.1 cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 40.2 cukrā ciñcā tintiḍīkā tintiḍī gurupuṣpikā //
Rasahṛdayatantra
RHT, 5, 20.2 ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //
Rasamañjarī
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 337.2 ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaprakāśasudhākara
RPSudh, 2, 75.2 śvetā punarnavā ciṃcā sahadevī ca nīlikā //
RPSudh, 4, 81.1 chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /
Rasaratnasamuccaya
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 159.2 bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
RRS, 5, 162.2 ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
RRS, 5, 180.1 aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
RRS, 12, 55.2 saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam //
RRS, 13, 87.2 kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api //
Rasaratnākara
RRĀ, R.kh., 6, 11.2 mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //
RRĀ, R.kh., 7, 49.3 ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam /
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 8, 84.1 ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, R.kh., 8, 96.2 ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //
RRĀ, R.kh., 9, 20.2 ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 62.1 pāṭhā punarnavā ciñcā lāṅgalī suradālikā /
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 8, 14.2 devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ //
RRĀ, Ras.kh., 8, 16.2 ciñcāvṛkṣasya pattrāṇi samyagvastreṇa bandhayet //
RRĀ, Ras.kh., 8, 59.1 ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
RRĀ, V.kh., 2, 8.1 ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /
RRĀ, V.kh., 3, 27.1 ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 13, 17.1 amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
Rasendracintāmaṇi
RCint, 6, 49.2 tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //
Rasendracūḍāmaṇi
RCūM, 5, 35.2 pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam //
RCūM, 14, 98.1 ciñcāphaladalakvāthādayo doṣamudasyati /
RCūM, 14, 136.2 bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //
Rasendrasārasaṃgraha
RSS, 1, 102.2 nāgaraṅgaṃ tintiḍī ca ciñcāpatraṃ ca nimbukam //
RSS, 1, 293.2 tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam //
RSS, 1, 373.1 ciñcāpatrarase karṣe vastrapūte paladvayam /
Rasādhyāya
RAdhy, 1, 141.1 yavākhyākadalīśigruciñcāphalapunarnavā /
Rasārṇava
RArṇ, 5, 30.3 mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ //
RArṇ, 6, 90.2 ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /
RArṇ, 8, 20.2 ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /
RArṇ, 8, 60.1 rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /
RArṇ, 15, 148.1 mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /
RArṇ, 17, 64.2 snuhyarkakṣīraciñcāmlavajrakandasamanvitām /
RArṇ, 17, 115.1 ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /
Rājanighaṇṭu
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 162.1 ciñcā tu cukrikā cukrā sāmlikā śākacukrikā /
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
RājNigh, Āmr, 165.1 pakvaciñcāphalaraso madhurāmlo rucipradaḥ /
RājNigh, Āmr, 166.1 ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Rogādivarga, 81.0 amlastu ciñcājambīramātuluṅgaphalādiṣu //
Ānandakanda
ĀK, 1, 4, 183.2 tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam //
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 4, 294.1 rasatālakaśuddhaciṃcākṣāraistathā trapu /
ĀK, 1, 7, 62.1 ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam /
ĀK, 1, 12, 70.2 ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 26, 35.2 pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam //
ĀK, 2, 5, 32.1 ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 6, 7.2 bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 31.2 ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ //
ĀK, 2, 8, 91.2 ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 40.2 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //
ŚdhSaṃh, 2, 12, 70.1 vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 1.0 aśvatthaciñcātvakcūrṇam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Bhāvaprakāśa
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 5, 17.6 ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ //
RKDh, 1, 5, 19.2 amlavargasnuhīpatraciñcābījaṃ savalkalam //
RKDh, 1, 5, 61.1 rasatālakaśaṅkhaciñcākṣāraistathā trapu /
Rasasaṃketakalikā
RSK, 2, 27.1 mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
RSK, 4, 96.1 mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ /
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Rasataraṅgiṇī
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
Yogaratnākara
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
YRā, Dh., 108.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /