Occurrences

Amarakośa
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā

Amarakośa
AKośa, 2, 92.2 plakṣaś ca tintiḍī ciñcāmlikātho pītasārake //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 40.2 cukrā ciñcā tintiḍīkā tintiḍī gurupuṣpikā //
Rasaprakāśasudhākara
RPSudh, 2, 75.2 śvetā punarnavā ciṃcā sahadevī ca nīlikā //
Rasaratnākara
RRĀ, R.kh., 6, 11.2 mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //
RRĀ, R.kh., 7, 49.3 ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam /
RRĀ, Ras.kh., 3, 62.1 pāṭhā punarnavā ciñcā lāṅgalī suradālikā /
Rasārṇava
RArṇ, 15, 148.1 mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /
Rājanighaṇṭu
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 162.1 ciñcā tu cukrikā cukrā sāmlikā śākacukrikā /
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //