Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
VasDhS, 14, 19.1 cikitsakasya mṛgayoḥ śalyahartus tu pāpinaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 14.1 cikitsakasya mṛgayoḥ śalyakṛntasya pāśinaḥ /
Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 22.1 aṣṭame ṛtvigācāryapurohitasvastyayanāni pratigṛhṇīyāt cikitsakamāhānasikamauhūrtikāṃśca paśyet //
ArthaŚ, 2, 25, 21.1 cikitsakapramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
Carakasaṃhitā
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Sū., 10, 7.2 sādhyāsādhyavibhāgajño jñānapūrvaṃ cikitsakaḥ /
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 30, 7.2 hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ //
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Mahābhārata
MBh, 1, 96, 58.1 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ /
MBh, 3, 30, 9.2 krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ //
MBh, 3, 124, 12.2 cikitsakau karmakarau kāmarūpasamanvitau /
MBh, 5, 33, 71.2 corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ //
MBh, 5, 35, 36.1 sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca /
MBh, 5, 37, 54.1 prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni /
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 6, 115, 52.2 dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ //
MBh, 12, 37, 22.2 cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā //
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 87, 16.2 maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ //
MBh, 12, 318, 30.2 vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ //
MBh, 13, 24, 15.1 cikitsakā devalakā vṛthāniyamadhāriṇaḥ /
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
Manusmṛti
ManuS, 3, 152.1 cikitsakān devalakān māṃsavikrayiṇas tathā /
ManuS, 4, 212.1 cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
ManuS, 4, 220.1 pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam /
ManuS, 9, 255.1 asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ /
ManuS, 9, 281.1 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
Saundarānanda
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
Amarakośa
AKośa, 2, 321.2 rogahāryagadaṃkāro bhiṣagvaidyau cikitsake //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 85.1 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ /
BKŚS, 10, 50.2 ājīvārthacikitsākaṃ cikitsakam ivādhanam //
BKŚS, 25, 45.2 pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ //
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
Daśakumāracarita
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
Divyāvadāna
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 7.2 cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca //
Suśrutasaṃhitā
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 4, 7.3 tasmād bahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ //
Su, Sū., 10, 7.3 tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam //
Su, Sū., 26, 17.1 eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ /
Su, Nid., 15, 12.3 jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ //
Su, Cik., 2, 64.1 tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ /
Su, Cik., 9, 65.1 saptāhaṃ kaṭukālābvāṃ nidadhīta cikitsakaḥ /
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 20, 42.2 vapāṭikāṃ jayedevaṃ yathādoṣaṃ cikitsakaḥ //
Su, Ka., 4, 18.2 padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ //
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 49, 23.2 pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ //
Viṣṇusmṛti
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
ViSmṛ, 82, 9.1 cikitsakān //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.1 cikitsakāturakruddhapuṃścalīmattavidviṣām /
Śatakatraya
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
Acintyastava
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 406.1 rogahāro 'gadaṃkāro bhiṣag vaidyaścikitsakaḥ /
Bhāratamañjarī
BhāMañj, 13, 1413.2 cikitsakā vārdhuṣikā gītanṛtyādijīvinaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
Kathāsaritsāgara
KSS, 1, 6, 128.1 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 59.2 na pumān keśavād anyaḥ sarvapāpacikitsakaḥ //
Narmamālā
KṣNarm, 2, 71.1 cikitsako 'rthaprāṇānāṃ vyādhīnāmacikitsakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
Rasaratnākara
RRĀ, R.kh., 10, 60.2 tasmādyatnena saṃrakṣedrājā viṣacikitsakāt //
Rājanighaṇṭu
RājNigh, Rogādivarga, 47.2 rogajño jīvano vidvān āyurvedī cikitsakaḥ //
Ānandakanda
ĀK, 1, 3, 79.2 rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ //
Āryāsaptaśatī
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
Yogaratnākara
YRā, Dh., 372.2 vāte kaphe tathā śīte yojayanti cikitsakāḥ //