Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
Carakasaṃhitā
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Mahābhārata
MBh, 5, 33, 71.2 corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ //
MBh, 5, 37, 54.1 prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 6, 115, 52.2 dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ //
MBh, 12, 87, 16.2 maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ //
MBh, 12, 318, 30.2 vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ //
MBh, 13, 24, 15.1 cikitsakā devalakā vṛthāniyamadhāriṇaḥ /
Manusmṛti
ManuS, 9, 255.1 asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ /
Saundarānanda
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 85.1 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
Suśrutasaṃhitā
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Śatakatraya
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
Bhāratamañjarī
BhāMañj, 13, 1413.2 cikitsakā vārdhuṣikā gītanṛtyādijīvinaḥ //
Kathāsaritsāgara
KSS, 1, 6, 128.1 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
Yogaratnākara
YRā, Dh., 372.2 vāte kaphe tathā śīte yojayanti cikitsakāḥ //