Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.1 aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā /
AHS, Sū., 1, 37.1 doṣādijñānatadbhedataccikitsād vyupakramāḥ /
AHS, Sū., 11, 33.1 mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā /
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Sū., 13, 20.2 kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu //
AHS, Śār., 6, 73.1 cikitsāyām anirvedas tad ārogyasya lakṣaṇam /
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 13, 40.2 phalakośam asaṃprāpte cikitsā vātavṛddhivat //
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 11, 4.1 cikitsā cārmavat kṣaudrasaindhavapratisāritā /
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 20, 10.2 svedanasyādikāṃ kuryāt cikitsām arditoditām //
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
AHS, Utt., 36, 27.2 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param //
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //