Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 12, 19.2 dagdhasyopaśamārthāya cikitsā sampravakṣyate //
Su, Sū., 34, 5.3 tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate //
Su, Sū., 34, 15.2 ete pādāścikitsāyāḥ karmasādhanahetavaḥ //
Su, Śār., 1, 13.1 tasyopayogo 'bhihitaścikitsāṃ prati sarvadā /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 8, 23.1 sirāvyadhaścikitsārdhaṃ śalyatantre prakīrtitaḥ /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 3, 13.2 viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Ka., 8, 139.2 daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram //
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 64, 3.2 tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //