Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Nibandhasaṃgraha
Rasaratnākara
Sarvāṅgasundarā
Āyurvedadīpikā
Bhāvaprakāśa

Buddhacarita
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
Carakasaṃhitā
Ca, Sū., 9, 25.1 cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ /
Ca, Sū., 28, 26.2 aṣṭauninditike 'dhyāye medojānāṃ cikitsitam //
Ca, Sū., 28, 30.1 navegāndhāraṇe 'dhyāye cikitsitasaṃgrahaḥ kṛtaḥ /
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Nid., 1, 15.2 cikitsiteṣu cottarakālaṃ yathopacitavikārān anuvyākhyāsyāmaḥ //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 8, 42.3 saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 14.1 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ /
Ca, Vim., 7, 15.4 iti lakṣaṇataścikitsitamanuvyākhyātam /
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 36.2 śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Ca, Cik., 1, 3.1 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham /
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Ca, Cik., 1, 14.1 cikitsitārtha etāvān vikārāṇāṃ yadauṣadham /
Ca, Cik., 3, 344.2 jvarakriyākramāpekṣī kuryāttattaccikitsitam //
Ca, Cik., 4, 111.2 gururuktavānyathāvaccikitsite raktapittasya //
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Ca, Cik., 5, 8.2 pañcātmakasya prabhavaṃ tu tasya vakṣyāmi liṅgāni cikitsitaṃ ca //
Ca, Cik., 5, 27.2 yadi kupyati vā tasya kriyamāṇe cikitsite //
Ca, Cik., 5, 134.2 balāvidārīgandhādyaiḥ pittagulmacikitsitam //
Ca, Cik., 5, 161.3 ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite //
Ca, Cik., 22, 1.1 athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 22, 3.2 tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām //
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Cik., 1, 4, 65.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ //
Mahābhārata
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 11, 7.2 duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam //
MBh, 8, 25, 10.2 apramādaprayogāc ca jñānavidyācikitsitaiḥ //
MBh, 12, 203, 19.2 devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaścikitsitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 27.2 cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam //
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 1, 43.2 kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam //
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Cikitsitasthāna, 8, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 13, 27.2 sati cālocayenmehe pramehāṇāṃ cikitsitam //
AHS, Cikitsitasthāna, 14, 59.2 śālayo madirā sarpir vātagulmacikitsitam //
AHS, Cikitsitasthāna, 21, 35.1 cikitsitam idaṃ kuryācchuddhavātāpatānake /
AHS, Cikitsitasthāna, 21, 42.2 jihvāstambhe yathāvasthaṃ kāryaṃ vātacikitsitam //
AHS, Cikitsitasthāna, 22, 13.2 na hi vastisamaṃ kiṃcid vātaraktacikitsitam //
AHS, Cikitsitasthāna, 22, 67.2 iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam //
AHS, Cikitsitasthāna, 22, 73.1 yathānidānaṃ nirdiṣṭam iti samyak cikitsitam /
AHS, Cikitsitasthāna, 22, 74.1 cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam /
AHS, Utt., 1, 34.1 teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam /
AHS, Utt., 22, 77.1 yathādoṣodayaṃ kuryāt saṃnipāte cikitsitam /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 32, 11.2 niruddhamaṇivat kāryaṃ ruddhapāyościkitsitam //
AHS, Utt., 40, 73.2 mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 26.2 svadehaṃ yāpayāmāsa pittajvaracikitsitaiḥ //
BKŚS, 20, 71.1 athācintayam ālokya kṣaṇaṃ bālacikitsitam /
BKŚS, 22, 116.2 śūlasyāmanidānasya kṛtavantaś cikitsitam //
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 23, 110.1 bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite /
Suśrutasaṃhitā
Su, Sū., 1, 39.2 bījaṃ cikitsitasyaitatsamāsena prakīrtitam /
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 3, 3.2 tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṃśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṃśac cikitsitāni aṣṭau kalpāḥ tad uttaraṃ ṣaṭsaṣṭiḥ //
Su, Sū., 12, 32.2 dhūmopahata ityevaṃ śṛṇu tasya cikitsitam //
Su, Sū., 13, 11.6 ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ //
Su, Sū., 25, 29.2 cikitsiteṣu kārtsnyena vistarastasya vakṣyate //
Su, Sū., 38, 79.2 cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //
Su, Sū., 45, 197.1 cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak /
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 23.2 yathā praṇihitaḥ samyagbastiḥ kāyacikitsite //
Su, Cik., 1, 1.1 athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 1, 124.2 cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ //
Su, Cik., 1, 136.2 yathopapatti tatrāpi kāryam eva cikitsitam //
Su, Cik., 1, 140.2 bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite //
Su, Cik., 2, 29.1 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam /
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 3, 1.0 athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 4, 10.1 śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam /
Su, Cik., 6, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 8, 1.0 athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 14, 1.1 athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 16, 1.0 athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 17, 1.1 athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 17, 16.2 saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi //
Su, Cik., 20, 47.1 pratyākhyāya yathāyogaṃ cikitsitamathācaret /
Su, Cik., 22, 43.1 sādhyānāṃ dantarogāṇāṃ cikitsitamudīritam /
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 23, 1.1 athātaḥ śophānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 26, 1.1 athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 28, 1.1 athāto medhāyuṣkāmīyaṃ rasāyanacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 32, 1.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 36, 30.2 vyāpadaḥ snehabastestu vakṣyante taccikitsite //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Ka., 1, 76.1 samīkṣyopadravāṃstasya vidadhīta cikitsitam /
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Ka., 8, 89.1 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam //
Su, Ka., 8, 100.2 viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam //
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 142.2 cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ //
Su, Utt., 1, 45.3 bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 8, 3.2 cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu //
Su, Utt., 17, 76.2 śalākāmanu cāsrāvastatra pūrvacikitsitam //
Su, Utt., 18, 16.1 anayor doṣabāhulyāt prayateta cikitsite /
Su, Utt., 19, 17.1 samudra iva gambhīraṃ naiva śakyaṃ cikitsitam /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 21, 59.2 śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam //
Su, Utt., 22, 5.2 pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ /
Su, Utt., 26, 45.2 iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ //
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 39, 7.1 tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān /
Su, Utt., 40, 182.2 jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ //
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 42, 77.1 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam /
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 43, 5.2 lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram //
Su, Utt., 45, 45.2 liṅgānyālokya kartavyaṃ cikitsitamanantaram //
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 55, 5.2 tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam //
Su, Utt., 58, 72.2 mūtradoṣeṣu sarveṣu kuryādetaccikitsitam //
Su, Utt., 59, 15.2 cikitsitamathaiteṣāmaṣṭānām api vakṣyate //
Su, Utt., 65, 30.2 yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti //
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 32.1 etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 nikhilenottare'bhidhāsyante cikitsitam ityarthaḥ tadā māsi raktādibhāvena astyevetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Rasaratnākara
RRĀ, R.kh., 10, 59.2 na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Sū., 26, 106.2, 5.0 etaccānāgatābādhacikitsitaṃ jñeyam //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 1.0 tatrādau vyavahārārthaṃ sthānābhidheyasya bheṣajasya paryāyānāha cikitsitam ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 1.0 cikitsita iti jvarādicikitsite //
ĀVDīp zu Ca, Cik., 1, 14.2, 1.0 cikitsita iti jvarādicikitsite //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
Bhāvaprakāśa
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /