Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 14, 2, 47.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
AVŚ, 18, 4, 14.1 ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan /
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Kauśikasūtra
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 4, 1.10 cid asi /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 6, 1, 7, 28.0 cid asi //
TS, 6, 1, 7, 32.0 cid asīty āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.5 cita sthordhvacitaḥ /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 16.6 ubhe cid enām pratyudyāminī stām iti /
Ṛgveda
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 18, 5.2 aṃhoś cid urucakrayo 'nehasaḥ //
ṚV, 8, 18, 12.2 enasvantaṃ cid enasaḥ sudānavaḥ //
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 76, 5.2 vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ //
ṚV, 10, 143, 4.1 cite tad vāṃ surādhasā rātiḥ sumatir aśvinā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 19.0 na bhūvākciddidhiṣu //
Mahābhārata
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
Manusmṛti
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
Amarakośa
AKośa, 1, 159.1 prekṣopalabdhiś cit saṃvit pratipaj jñapticetanāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 11, 89.2 purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī //
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 23, 21.1 namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 5, 37.2 cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca //
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 44, 23.1 kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 44.1 cidbhāsamarthamātrasya dehaśūnyamiva sthitam /
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 2, 15, 17.1 aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 167.0 kevalarudratattvāvasthiticittattvaṃ yogitvam //
Saṃvitsiddhi
SaṃSi, 1, 33.1 brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ /
SaṃSi, 1, 54.2 viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe /
SaṃSi, 1, 55.1 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā /
SaṃSi, 1, 57.1 svaprakāśasya ciddhātor viruddhadvandvasaṅgatau /
SaṃSi, 1, 58.1 nirdhūtanikhiladvandvasvaprakāśe cidātmani /
SaṃSi, 1, 61.1 citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ /
SaṃSi, 1, 62.1 uttarasminn api tathā viśiṣṭam api cid yadi /
SaṃSi, 1, 62.2 citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ /
SaṃSi, 1, 64.1 acidaṃśavyapohena cidekapariśeṣatā /
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 84.3 ananyagocaratvena cito na parato 'pi ca //
SaṃSi, 1, 85.1 kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ /
SaṃSi, 1, 138.2 svaprakāśasya ciddhātor yā svarūpapade sthitā //
SaṃSi, 1, 205.1 nīlādyupaplavāpetasvacchacinmātrasantatiḥ /
Śatakatraya
ŚTr, 1, 1.1 dikkālādyanavacchinnānantacinmātramūrtaye /
Abhidhānacintāmaṇi
AbhCint, 2, 221.1 pratibhāpratipatprajñāprekṣācidupalabdhayaḥ /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.2 eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye //
Aṣṭāvakragīta, 1, 4.1 yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi /
Aṣṭāvakragīta, 1, 12.1 ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ /
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Aṣṭāvakragīta, 2, 19.2 śuddhacinmātra ātmā ca tat kasmin kalpanādhunā //
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 7, 5.1 aho cinmātram evāham indrajālopamaṃ jagat /
Aṣṭāvakragīta, 15, 4.2 cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara //
Aṣṭāvakragīta, 15, 7.2 tat tvam eva na sandehaś cinmūrte vijvaro bhava //
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 15, 19.1 mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya /
Bhairavastava
Bhairavastava, 1, 1.1 vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 30.2 etadrūpaṃ bhagavato hy arūpasya cidātmanaḥ //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 3, 7, 2.2 brahman kathaṃ bhagavataś cinmātrasyāvikāriṇaḥ /
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
Bhāratamañjarī
BhāMañj, 1, 367.2 svakarmānugato yāti cinmātro dehasaṃgamam //
BhāMañj, 6, 320.2 amandaciddhanānanda saṃvitsamarasadyute //
BhāMañj, 13, 1186.2 avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ //
Devīkālottarāgama
DevīĀgama, 1, 15.1 ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam /
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 54.2 tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 12.1 vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ /
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 6, 5.1 bhogyā vikāriṇo dṛṣṭāścidvihīnāḥ paṭādayaḥ /
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
MṛgT, Vidyāpāda, 7, 4.1 tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat /
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
MṛgT, Vidyāpāda, 8, 1.1 athendriyaśarīrārthaiś cidyogasyānumīyate /
MṛgT, Vidyāpāda, 9, 8.1 yeṣāṃ ciddharmakāddhetor acid apyupajāyate /
MṛgT, Vidyāpāda, 11, 14.1 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
MṛgT, Vidyāpāda, 11, 23.2 cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 4.0 śaktiśca cetanarūpā nahi citsvabhāvasyācidrūpā śaktirbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 1.0 satyaṃ cidacitām anugrāhikā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
Narmamālā
KṣNarm, 1, 44.1 sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
Rasahṛdayatantra
RHT, 1, 20.1 galitānalpavikalpasarvārthavivarjitaś cidānandaḥ /
RHT, 1, 21.2 keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ //
RHT, 1, 25.2 sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt //
RHT, 1, 28.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rasaratnasamuccaya
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
RRS, 1, 52.2 sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt //
RRS, 1, 55.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 66.1 saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.3 keṣāṃścit puṇyadṛśām unmīlati cinmayaṃ jyotiḥ //
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Spandakārikā
SpandaKār, 1, 18.2 padadvaye vibhurbhāti tadanyatra tu cinmayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 22.0 pūrvaṃ kila parvatāḥ pakṣavanto 'bhūvaṃsteṣām indras tāṃściccheda //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, 21, 9.0 santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma //
TantraS, Dvāviṃśam āhnikam, 45.1 dehasthā devatāḥ paśyan hlādodvegādi ciddhane /
Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 29.2 bruvatā tasya cinmātrarūpasya dvaitamucyate //
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 62.1 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
TĀ, 1, 91.2 dūrāsannādiko bhedaścitsvātantryavyapekṣayā //
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 1, 176.2 jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 1, 291.1 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 94.2 anuttarānandacitī icchāśaktau niyojite //
TĀ, 3, 122.2 tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ //
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
TĀ, 4, 33.2 asadgurau rūḍhacitsa māyāpāśena rañjitaḥ //
TĀ, 4, 122.1 svatantravimalānantabhairavīyacidātmanā /
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 187.2 tacchaktitritayārohādbhairavīye cidātmani //
TĀ, 4, 196.1 nirākāre hi ciddhāmni viśvākṛtimaye sati /
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 5, 5.1 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 91.2 khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ //
TĀ, 5, 117.1 viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam /
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 129.1 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ //
TĀ, 8, 3.1 adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ /
TĀ, 8, 274.2 yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ //
TĀ, 8, 347.1 te tenodastacitaḥ paratattvālocane 'bhiniviśante /
TĀ, 9, 9.1 svatantratā ca cinmātravapuṣaḥ parameśituḥ /
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 65.1 āmṛśantaḥ svacidbhūmau tāvato 'rthānabhedataḥ /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 97.2 tathā māyādibhūmyantalekhācitrahṛdaścitaḥ //
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 11, 100.1 ekacinmātrasampūrṇabhairavābhedabhāgini /
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 12, 22.1 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
TĀ, 16, 39.1 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
TĀ, 16, 196.2 cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 7, 145.2 saṃcikrīḍe mahāmāyā citsadānandarūpiṇī //
ĀK, 1, 20, 32.1 kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 43.2 jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam //
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 1.0 caitanyaṃ citkriyārūpaṃ śivasya paramasya yat //
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 1.0 lokyaṃ lokayitā ceti lokaś cetyacidātmani //
ŚSūtraV zu ŚSūtra, 1, 19.1, 7.0 unmajjanāt sa cicchaktim ātmano nityam āmṛśet //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 7.1, 44.0 tatsaṃbodhaś cidānandaghanasvātmānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 9.1, 2.0 svecchayā svātmacidbhittau svaparispandalīlayā //
ŚSūtraV zu ŚSūtra, 3, 12.1, 1.0 dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 5.0 āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 4.0 yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 10.0 udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 2.0 saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 6.0 tatsvarūpasamāviṣṭacidānandaghanātmakaḥ //
Haribhaktivilāsa
HBhVil, 1, 173.1 svāśabdena ca kṣetrajño heti citprakṛtiḥ parā /
HBhVil, 2, 93.2 citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum //
HBhVil, 2, 111.2 sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 1.0 pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 27.1 nirviṣayacidvimṛṣṭiḥ phalam //
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 11.2 tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān //
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /