Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 48.1 tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
KSS, 1, 3, 79.2 cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ //
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 5, 138.1 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
KSS, 1, 6, 12.1 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 2, 1, 70.2 ādadhānā mṛgāvatyāś cittavismṛtam utsavam //
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 3, 2, 13.2 agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 3, 9.2 urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ //
KSS, 3, 3, 46.2 cittānuvartanaṃ yattadupajīvakalakṣaṇam //
KSS, 3, 4, 26.2 cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ //
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 6, 71.1 dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 5, 2, 72.2 abhivāñchitasaṃprāptigatacittasya tasya saḥ //
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 73.2 tadīyacittānugatā yayau candraprabhā tataḥ //
KSS, 6, 1, 190.2 cittaṃ jānāti jantūnāṃ prema janmāntarārjitam //
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /