Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 35.1 śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam /
HYP, Dvitīya upadeśaḥ, 2.1 cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 40.2 yāvad baddho marud dehe yāvac cittaṃ nirākulam //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Dvitīya upadeśaḥ, 77.1 kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam /
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
HYP, Caturthopadeśaḥ, 14.1 citte samatvam āpanne vāyau vrajati madhyame /
HYP, Caturthopadeśaḥ, 22.1 hetudvayaṃ tu cittasya vāsanā ca samīraṇaḥ /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 75.1 cittānandaṃ tadā jitvā sahajānandasambhavaḥ /
HYP, Caturthopadeśaḥ, 77.1 ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam /
HYP, Caturthopadeśaḥ, 82.2 tatra cittaṃ sthirīkuryād yāvat sthirapadaṃ vrajet //
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
HYP, Caturthopadeśaḥ, 98.2 nāde pravartitaṃ cittaṃ nādena saha līyate //
HYP, Caturthopadeśaḥ, 105.2 nirañjane vilīyete niścitaṃ cittamārutau //
HYP, Caturthopadeśaḥ, 110.1 cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam /