Occurrences

Carakasaṃhitā
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā

Carakasaṃhitā
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Yogasūtra
YS, 3, 9.1 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ //
YS, 3, 11.1 sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ //
YS, 3, 34.1 hṛdaye cittasaṃvit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 38.1 āsanā svasthacittasya candanārdrasya mālinaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 77.1 kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 116.0 cittadvāreṇeśvarasambandhaḥ puruṣasya yogaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 169.0 aprādurbhāvicittatvam ajatvam //