Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 98, 3.2 yathā mama kratāv aso mama citte sacāvahai //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
Chāndogyopaniṣad
ChU, 7, 5, 2.1 tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
Aṣṭasāhasrikā
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.9 tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
Mahābhārata
MBh, 12, 211, 33.1 tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi /
Saundarānanda
SaundĀ, 16, 59.1 rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ /
SaundĀ, 16, 62.1 vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
Bodhicaryāvatāra
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 5, 11.2 labdhe viraticitte tu śīlapāramitā matā //
BoCA, 5, 12.2 mārite krodhacitte tu māritāḥ sarvaśatravaḥ //
BoCA, 7, 27.2 mithyākalpanayā citte pāpātkāye yato vyathā //
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
Daśakumāracarita
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
Divyāvadāna
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Kūrmapurāṇa
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
Laṅkāvatārasūtra
LAS, 2, 116.2 bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate //
Liṅgapurāṇa
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
Matsyapurāṇa
MPur, 13, 52.2 citte brahmakalā nāma śaktiḥ sarvaśarīriṇām //
MPur, 70, 44.2 ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam //
MPur, 155, 12.1 vikalpaḥ svasthacitte'pi girije naiva kalpanā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Śatakatraya
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
Amaraughaśāsana
AmarŚās, 1, 35.1 śaktitrayavinirbhinne citte bījanirañjanāt //
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
Devīkālottarāgama
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
Garuḍapurāṇa
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
GarPur, 1, 157, 11.2 bhayena kṣubhite citte śāyite drāvayet sakṛt //
Hitopadeśa
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Kathāsaritsāgara
KSS, 3, 6, 71.1 dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 177.2 indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet //
Rājanighaṇṭu
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
Tantrāloka
TĀ, 1, 152.1 svacitte vāsanāḥ karmamalamāyāprasūtayaḥ /
Ānandakanda
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
Gheraṇḍasaṃhitā
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Caturthopadeśaḥ, 14.1 citte samatvam āpanne vāyau vrajati madhyame /
Kokilasaṃdeśa
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 86.1 gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate /
SkPur (Rkh), Revākhaṇḍa, 103, 160.2 smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 149, 19.2 citte vacasi kāye ca yasya devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 8.1 sarvasaṅgaparityāge citte nirviṣayīkṛte /