Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
Chāndogyopaniṣad
ChU, 7, 5, 2.1 tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
ChU, 7, 5, 2.1 tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
Gautamadharmasūtra
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Ṛgvedakhilāni
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
Arthaśāstra
ArthaŚ, 2, 9, 2.1 karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvān manuṣyānām //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 13, 6.2 sahacittotpādāc ca māhendravarṣaṃ vṛṣṭam /
AvŚat, 17, 4.3 sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma /
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Aṣṭasāhasrikā
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 34.11 na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti /
ASāh, 3, 12.8 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya taṃ cittotpādaṃ bṛṃhayanti /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.7 na cāsya adhimātrayā āhāragṛddhyā cittasaṃtatirutpatsyate /
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.5 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 47.0 acittahastidhenoṣ ṭhak //
Aṣṭādhyāyī, 6, 4, 91.0 vā cittavirāge //
Buddhacarita
BCar, 9, 21.2 ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca //
BCar, 13, 43.1 śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
BCar, 14, 21.1 ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ /
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Indr., 5, 19.1 āhāradveṣiṇaṃ paśyan luptacittamudarditam /
Ca, Cik., 3, 120.1 cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ /
Ca, Cik., 22, 9.2 tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.4 prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate /
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.59 catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate /
LalVis, 4, 4.63 samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 32.2 sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 11, 1.6 niṣaṇṇaśca bodhisattvaścittaikāgratām āsādayati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 61, 97.2 pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ //
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 1, 139, 24.2 kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām //
MBh, 2, 71, 5.1 pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ /
MBh, 3, 2, 75.2 samyak karmopasaṃnyāsāt samyak cittanirodhanāt /
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 44, 31.2 cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ //
MBh, 3, 50, 13.3 cittapramāthinī bālā devānām api sundarī //
MBh, 3, 59, 8.2 śokonmathitacittātmā na sma śete yathā purā //
MBh, 3, 146, 77.2 krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 222, 19.2 śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī //
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 240, 32.1 karṇo 'pyāviṣṭacittātmā narakasyāntarātmanā /
MBh, 4, 21, 43.2 harṣonmathitacittātmā smayamāno 'bhyabhāṣata //
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 5, 107, 9.2 gandharvā gānti gāthā vai cittabuddhiharā dvija //
MBh, 5, 112, 3.2 manuṣyebhyaḥ samādatte śukraścittārjitaṃ dhanam //
MBh, 6, BhaGī 4, 21.1 nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
MBh, 6, BhaGī 6, 10.2 ekākī yatacittātmā nirāśīraparigrahaḥ //
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 6, BhaGī 13, 9.2 nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu //
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 8, 5, 4.1 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ /
MBh, 8, 49, 2.1 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā /
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 10, 3, 8.2 cittavaikalyam āsādya sā sā buddhiḥ prajāyate //
MBh, 12, 28, 12.1 mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ /
MBh, 12, 34, 12.1 vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava /
MBh, 12, 57, 28.1 śucistu pṛthivīpālo lokacittagrahe rataḥ /
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 212, 10.2 indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ //
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 290, 57.2 cittabhittipratīkāśaṃ nalasāram anarthakam //
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 144, 20.1 sadaiva tu mayā tasya cittajñena gṛhe janaḥ /
MBh, 14, 7, 8.1 vātapradhānena mayā svacittavaśavartinā /
MBh, 15, 4, 14.1 mādrīputrau ca bhīmasya cittajñāvanvamodatām /
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 7.1 vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ /
MMadhKār, 18, 7.1 nivṛttam abhidhātavyaṃ nivṛttaścittagocaraḥ /
Rāmāyaṇa
Rām, Bā, 9, 4.1 indriyārthair abhimatair naracittapramāthibhiḥ /
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ay, 10, 7.3 bhūtopahatacitteva mama cittapramāthinī //
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ār, 21, 8.1 caturdaśa sahasrāṇi mama cittānuvartinām /
Rām, Ār, 21, 22.2 niryātāni janasthānāt kharacittānuvartinām //
Rām, Ār, 34, 5.2 śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām //
Rām, Ār, 47, 23.1 hā lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa vā /
Rām, Yu, 106, 13.1 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm /
Rām, Yu, 115, 17.2 kaccinna khalu kāpeyī sevyate calacittatā /
Saundarānanda
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 17, 23.2 kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau //
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Yogasūtra
YS, 1, 2.1 yogaś cittavṛttinirodhaḥ //
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
YS, 1, 33.1 maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //
YS, 2, 54.1 svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ //
YS, 4, 15.1 vastusāmye cittabhedāt tayor viviktaḥ panthāḥ //
YS, 4, 17.1 sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt //
Śvetāśvataropaniṣad
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
Abhidharmakośa
AbhidhKo, 1, 34.1 sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ /
AbhidhKo, 2, 5.1 cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca /
Amarakośa
AKośa, 1, 226.1 garvo 'bhimāno 'haṃkāro mānaś cittasamunnatiḥ /
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
Amaruśataka
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 40.1 kāyavākcittabhedena karmāpi vibhajet tridhā /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 6, 17.1 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ /
AHS, Nidānasthāna, 16, 24.1 puṃstvotsāhabalabhraṃśaśophacittotplavajvarān /
AHS, Cikitsitasthāna, 5, 47.2 bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham //
AHS, Cikitsitasthāna, 7, 78.2 api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ //
AHS, Cikitsitasthāna, 7, 79.2 iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam //
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
AHS, Utt., 6, 4.1 ādhibhiścittavibhraṃśād viṣeṇopaviṣeṇa ca /
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 23, 13.2 cittavibhraṃśajananīr jvaraḥ kāso balakṣayaḥ //
AHS, Utt., 39, 181.1 śāstrānusāriṇī caryā cittajñāḥ pārśvavartinaḥ /
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //
Bodhicaryāvatāra
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
BoCA, 1, 11.2 gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam //
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 26.2 cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām //
BoCA, 1, 36.1 teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam /
BoCA, 3, 3.1 cittotpādasamudrāṃśca sarvasattvasukhāvahān /
BoCA, 3, 30.2 jagatkleśoṣmaśamana uditaścittacandramāḥ //
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 4, 11.1 evamāpattibalato bodhicittabalena ca /
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 5, 2.2 karoti yāmavīcyādau muktaścittamataṃgajaḥ //
BoCA, 5, 3.1 baddhaś cec cittamātaṃgaḥ smṛtirajjvā samantataḥ /
BoCA, 5, 8.1 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
BoCA, 5, 18.2 cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ //
BoCA, 5, 19.2 evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā //
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 97.2 cittaśodhanamācāraṃ niyataṃ tāvadācaret //
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
BoCA, 5, 108.2 yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ //
BoCA, 7, 29.2 bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ //
BoCA, 7, 30.2 bodhicittarathaṃ prāpya sarvakhedaśramāpaham //
BoCA, 8, 2.1 kāyacittavivekena vikṣepasya na sambhavaḥ /
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
BoCA, 9, 11.1 māyāpuruṣaghātādau cittābhāvān na pāpakam /
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 9, 12.1 mantrādīnāmasāmarthyān na māyācittasambhavaḥ /
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 10, 2.1 sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ /
BoCA, 10, 32.1 bodhicittāvirahitā bodhicaryāparāyaṇāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 7, 59.2 cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ //
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 9, 34.1 paracittānuvṛttiś ca svacittasya ca nigrahaḥ /
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 296.2 suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha //
BKŚS, 19, 78.1 draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām /
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 1, 296.0 sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ //
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 7, 35.0 tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 7, 159.0 sa tena dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 10, 34.1 sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 455.1 sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Kirātārjunīya
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 6, 40.2 avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //
Kir, 8, 34.1 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye /
Kir, 9, 71.1 cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ /
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kāmasūtra
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 6, 47.3 taistair upāyaiścittajño ratiyogān vivardhayet //
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 5, 3, 6.1 manuṣyajāteścittānityatvāt //
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
Kātyāyanasmṛti
KātySmṛ, 1, 337.2 cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 22.2 nārāyaṇo mahāyogī yogicittānurañjanaḥ //
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 2, 11, 13.2 yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām //
KūPur, 2, 11, 39.2 evamādiṣu deśeṣu dhāraṇā cittabandhanam //
KūPur, 2, 11, 83.1 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ /
KūPur, 2, 11, 100.2 ekākī yatacittātmā sa yāti paramaṃ padam //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 2, 2.1 māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ /
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 39.2 uhoḍimā narāḥ kena brūhi me cittasārathe //
LAS, 2, 66.1 samāpattirnirodhāśca vyutthānaṃ cittadeśanā /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 101.25 svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti /
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 109.2 taraṃgacittasādharmyaṃ vada kasmānmahāmate //
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
LAS, 2, 125.4 svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena //
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.14 svacittadhātuvikalpena te puṣṇanti /
LAS, 2, 127.14 svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam /
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.21 svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.84 anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam //
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 138.18 samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 143.3 katamaiścaturbhiḥ yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.6 evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 143.40 anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 153.2 bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.9 atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ /
LAS, 2, 154.10 evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa /
LAS, 2, 156.1 mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
LAS, 2, 170.18 tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 9, 5.2 anavasthitacittatvam apratiṣṭhā hi yoginaḥ //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 40, 74.2 cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat //
LiPur, 1, 65, 138.2 mahāmanā mahākāmaś cittakāmo jitendriyaḥ //
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 88, 13.1 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam /
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 55, 13.1 bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /
LiPur, 2, 55, 14.2 abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ //
LiPur, 2, 55, 16.2 nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ //
Matsyapurāṇa
MPur, 68, 5.2 etad evādbhutodvegacittabhramavināśanam //
MPur, 131, 15.1 hāsaśca varanārīṇāṃ cittavyākulakārakaḥ /
MPur, 146, 56.3 anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam //
MPur, 154, 417.2 ūcuḥ punarudārārthaṃ nārīcittaprasādakam //
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 154, 515.1 cittaprasādajananaṃ prāsādamanugopuram /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 158, 21.2 cittavyāmohanākārāṃ karīndronmattagāminīm //
Nyāyabindu
NyāBi, 1, 10.0 sarvacittacaittānām ātmasaṃvedanam //
Nāradasmṛti
NāSmṛ, 1, 1, 59.2 manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 26.0 nṛtyaprasaktacittadṛṣṭāntāt kasmāt //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 131.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 37, 13.0 yatprayojanaṃ jetavyāni cittasthityartham //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 37, 18.0 āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 40, 38.2 cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 57, 3.1 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham /
Su, Utt., 61, 12.2 tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ //
Su, Utt., 61, 14.1 tato me cittanāśaḥ syāt sa pittabhava ucyate /
Su, Utt., 61, 15.2 tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ //
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
Tantrākhyāyikā
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
Viṃśatikākārikā
ViṃKār, 1, 21.1 paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā /
ViṃKār, 1, 21.2 svacittajñānam ajñānādyathā buddhasya gocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 8.2, 2.0 abhiprāyavaśāccittasaṃtatyanucchedam āyatyām abhipretya //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 20.2, 6.0 yadi na jānanti kathaṃ paracittavido bhavanti //
Viṣṇupurāṇa
ViPur, 1, 15, 150.2 avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane //
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
ViPur, 6, 7, 43.2 kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ //
ViPur, 6, 7, 74.2 tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 7.1, 2.1 phalaṃ tadaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ //
YSBhā zu YS, 1, 8.1, 1.9 ete cittamalaprasaṅgenābhidhāsyante //
YSBhā zu YS, 1, 12.1, 1.1 cittanadī nāma ubhayatovāhinī vahati kalyāṇāya vahati pāpāya ca /
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 30.1, 1.1 navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 2, 1.1, 3.1 tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 24.1, 13.1 tatra cittanivṛttir eva mokṣaḥ //
YSBhā zu YS, 2, 27.1, 9.1 cittavimuktis tu trayī //
YSBhā zu YS, 2, 32.1, 2.1 ābhyantaraṃ cittamalānām ākṣālanam //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 2, 55.1, 6.1 cittaikāgryād apratipattir eveti jaigīṣavyaḥ //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 4, 4.1, 1.1 asmitāmātraṃ cittakāraṇam upādāya nirmāṇacittāni karoti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
YSBhā zu YS, 4, 15.1, 1.1 bahucittālambanībhūtam ekaṃ vastu sādhāraṇam /
YSBhā zu YS, 4, 15.1, 1.2 tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham /
YSBhā zu YS, 4, 15.1, 1.2 tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham /
YSBhā zu YS, 4, 15.1, 1.4 vastusāmye cittabhedāt /
YSBhā zu YS, 4, 15.1, 1.7 na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ /
YSBhā zu YS, 4, 15.1, 1.7 na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
Śatakatraya
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
Śivasūtra
ŚSūtra, 2, 4.1 garbhe cittavikāso 'viśiṣṭavidyāsvapnaḥ //
ŚSūtra, 3, 39.1 cittasthitivac charīrakaraṇabāhyeṣu //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.1 bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ /
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 1.1 lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca /
Abhidhānacintāmaṇi
AbhCint, 2, 227.2 ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā //
AbhCint, 2, 229.1 darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ /
AbhCint, 2, 232.1 prayāsāyāsavyāyāmā unmādaścittaviplavaḥ /
Amaraughaśāsana
AmarŚās, 1, 39.1 cittamadhye bhaved yas tu bālāgraśatadhāśraye //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 2, 23.2 mayy anantamahāmbhodhau cittavāte samudyate //
Aṣṭāvakragīta, 2, 24.1 mayy anantamahāmbhodhau cittavāte praśāmyati /
Aṣṭāvakragīta, 12, 5.1 āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 43.2 antargataḥ svavivareṇa cakāra teṣāṃ saṃkṣobham akṣarajuṣām api cittatanvoḥ //
BhāgPur, 3, 28, 34.2 autkaṇṭhyabāṣpakalayā muhur ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 11, 13, 26.2 guṇāś ca cittaprabhavā madrūpa ubhayaṃ tyajet //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 19, 42.2 utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ //
Bhāratamañjarī
BhāMañj, 1, 211.2 babhūvotpalagandhā ca tasya cittaprasādinī //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 13, 224.1 sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām /
BhāMañj, 13, 267.2 samastacittagrahaṇaṃ yogināmiva bhūbhujām //
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Garuḍapurāṇa
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 12.2 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ //
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 167, 23.1 puṃstvotsāhabalabhraṃśaśokacittaplavajvarān /
Gītagovinda
GītGov, 1, 2.1 vāgdevatācaritacitritacittasadmā padmāvatīcaraṇacāraṇacakravartī /
Hitopadeśa
Hitop, 1, 99.2 rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā /
Hitop, 2, 102.2 siddhānām ayam ādeśaḥ ṛddhiś cittavikāriṇī //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 47.2 anavasthitacittatvāt karyataḥ sa upekṣyate //
Kathāsaritsāgara
KSS, 1, 6, 12.1 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 2, 1, 70.2 ādadhānā mṛgāvatyāś cittavismṛtam utsavam //
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 3, 3, 46.2 cittānuvartanaṃ yattadupajīvakalakṣaṇam //
KSS, 5, 3, 73.2 tadīyacittānugatā yayau candraprabhā tataḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 276.2 arkapuṣpī kṛmiśleṣmamehacittavikārahṛt //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 1.2 guṇadhīgarvacittākṣamātrābhūtānyanukramāt //
Narmamālā
KṣNarm, 1, 39.1 sugirā cittahāriṇyā paśyantyā dṛśyamānayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
Rasamañjarī
RMañj, 1, 4.1 sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī /
RMañj, 5, 25.2 aruciścittasantāpa ete doṣā viṣopamāḥ //
RMañj, 10, 5.1 akasmāccittavikṛtirakasmātpuruṣottamaḥ /
Rasendrasārasaṃgraha
RSS, 1, 269.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
Rasārṇava
RArṇ, 12, 325.2 tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Sattvādivarga, 5.1 tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā /
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
Smaradīpikā
Smaradīpikā, 1, 4.2 bālavyutpattaye strīṇāṃ cittasaṃtoṣaṇāya ca /
Tantrasāra
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
Tantrāloka
TĀ, 1, 151.2 svacittavāsanāśāntau sā kriyetyabhidhīyate //
TĀ, 3, 211.2 cittaviśrāntisaṃjño 'yamāṇavastadanantaram //
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 3, 216.1 visargo 'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 219.1 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
TĀ, 4, 30.1 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
TĀ, 4, 89.2 cittapralayabandhena pralīne śaśibhāskare //
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
Ānandakanda
ĀK, 1, 15, 419.2 saugandhyavaiśadyakarī cittaharṣapradāyinī //
ĀK, 1, 15, 489.1 ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam /
ĀK, 1, 19, 83.2 kāminīvadanāmbhojavāsitāś cittahāriṇaḥ //
ĀK, 1, 20, 177.2 cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 3.0 cetaso jñānamiti paracittajñānam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 9.0 hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 10.0 bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 2.0 antarmukhasvarūpāyāṃ yathā cittasthitau tathā //
Śyainikaśāstra
Śyainikaśāstra, 3, 21.1 svasattvodbhāvanaṃ jñānaṃ sattvānāṃ cittaceṣṭite /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 7.0 cintācittodvegarūpā bhayaṃ śatruprabhṛtīnām //
Gheraṇḍasaṃhitā
GherS, 2, 19.2 śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam //
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
GherS, 4, 8.2 kuryāc cittānucārīṇi pratyāhāraparāyaṇaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Haribhaktivilāsa
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
Haṃsadūta
Haṃsadūta, 1, 56.2 yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām //
Haṃsadūta, 1, 81.1 navīneyaṃ sampratyakuśalaparīpākalaharī narīnarti smaraṃ mama sahacarīcittakuhare /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 35.1 śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam /
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 75.1 cittānandaṃ tadā jitvā sahajānandasambhavaḥ /
HYP, Caturthopadeśaḥ, 105.2 nirañjane vilīyete niścitaṃ cittamārutau //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 8, 6.1 atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 144.1 na ca me cittavyāvṛttirabhūt //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 15, 16.3 asaṃkhyeyāste bhagavaṃllokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ //
SDhPS, 15, 18.1 asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 14.1 nāvārūḍhe nadītīre mama cittapramāthini /
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 103, 117.1 bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 106, 10.2 guggulaṃ dahate yastu dvidhā cittavivarjitaḥ //
Yogaratnākara
YRā, Dh., 30.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /