Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 16.2 saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 29, 69.2 gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //
Su, Sū., 31, 29.1 pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Sū., 39, 13.1 svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 44, 86.1 āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate /
Su, Sū., 45, 30.1 ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Nid., 7, 5.2 snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ //
Su, Nid., 7, 6.2 koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 5, 37.2 tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat /
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 10, 36.2 koṣṭhe doṣān vijānīyāt sarvatrasthāṃśca rodanaiḥ //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 13.1 hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate /
Su, Cik., 2, 50.2 koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān //
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 2, 55.2 vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ //
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Cik., 5, 45.2 koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 24, 54.2 udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 16.1 kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ /
Su, Cik., 31, 32.2 tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine /
Su, Cik., 31, 52.1 uro vidahate vāyuḥ koṣṭhādupari dhāvati /
Su, Cik., 31, 56.1 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 35.1 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam /
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 33, 44.2 tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ //
Su, Cik., 33, 47.2 doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 28.1 sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṃcayān /
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 37, 53.2 śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet //
Su, Cik., 37, 81.2 balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ //
Su, Cik., 38, 17.1 annopastambhite koṣṭhe snehabastirvidhīyate /
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Su, Utt., 40, 162.2 dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ //
Su, Utt., 42, 3.1 yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ /
Su, Utt., 42, 80.1 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam /
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Su, Utt., 42, 141.1 pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān /
Su, Utt., 42, 142.2 sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati //
Su, Utt., 47, 73.2 asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ //
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 64, 22.2 koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ //
Su, Utt., 64, 25.1 tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam /