Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 1, 21, 13.0 īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam //
AB, 5, 25, 3.0 teṣāṃ cittiḥ srug āsīt //
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 6, 41, 1.1 manase cetase dhiya ākūtaya uta cittaye /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 14, 1, 6.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
Kauśikasūtra
KauśS, 5, 6, 17.5 yad vratam atipede cittyā manasā hṛdā /
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 18.0 īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram //
Kāṭhakasaṃhitā
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 12.0 cittaṃ ca cittiś ca //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 9, 1, 1.0 cittiḥ sruk //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.5 tasya cittiḥ srug āsīt /
Taittirīyasaṃhitā
TS, 5, 2, 2, 11.1 agne bharantu cittibhir ity āha //
TS, 5, 4, 6, 12.0 agne bharantu cittibhir ity āha //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.10 oṃ cittiḥ sruk /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 27.1 cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām //
VārŚS, 1, 4, 2, 11.1 cittiḥ srug ity anuvākaṃ yajamānaṃ vācayati //
VārŚS, 2, 1, 6, 20.0 cittiṃ juhomīty ātṛṇṇe juhoti //
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 2.1 cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti //
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 16, 34, 4.4 cittim acittim /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 7.2 viśve vā etam agre devāś cittibhir udabharan /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 4.1 cittir ā upabarhaṇam ityāñjanakośam ādatte //
Ṛgveda
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 3, 2, 3.1 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 5, 44, 10.1 sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ /
ṚV, 8, 25, 12.2 śrudhi svayāvan sindho pūrvacittaye //
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 10, 85, 7.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
Ṛgvedakhilāni
ṚVKh, 1, 6, 3.2 tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ //
Mahābhārata
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 80.1 hetir nāma prahetiś ca viśvacittir vidūrathaḥ /