Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.3 citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 7, 21.1 yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 12.2 muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 14, 37.2 citradaṇḍodyatakarā vyāghracarmopasevitā //
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 19, 55.1 viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 46, 1.3 dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 44.2 gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam //
SkPur (Rkh), Revākhaṇḍa, 194, 51.1 dṛṣṭvā te citraratnāni prāhuḥ sarveśvareśvaram /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /