Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 12, 21.2 śilpavatyaḥ striyo mūkāścitrāśca mlecchajātayaḥ //
ArthaŚ, 2, 5, 20.1 corāṇām abhipradharṣaṇe citro ghātaḥ //
ArthaŚ, 2, 11, 23.1 hemamaṇicitrā ratnāvalī //
ArthaŚ, 2, 11, 52.1 kośāgāraparvatakaṃ kālaṃ kālacitraṃ vā //
ArthaŚ, 2, 11, 57.1 aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā //
ArthaŚ, 2, 11, 57.1 aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā //
ArthaŚ, 2, 11, 59.1 pārasamudrakaṃ citrarūpam uśīragandhi navamālikāgandhi vā /
ArthaŚ, 2, 11, 75.1 praiyakaṃ nīlapītaśvetalekhābinducitram //
ArthaŚ, 2, 11, 78.1 avyaktarūpā duhilitikā citrā vā bisī //
ArthaŚ, 2, 11, 82.1 kapilā binducitrā vā śyāmikā //
ArthaŚ, 2, 11, 86.1 saiva candracitrā candrottarā //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 4, 9, 7.1 corāṇām abhipradharṣaṇe citro ghātaḥ //
ArthaŚ, 4, 11, 1.1 kalahe ghnataḥ puruṣaṃ citro ghātaḥ //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //