Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 4, 13, 2.0 tato yajamānasya citraṃ pramāyukaṃ bhavati //
MS, 1, 4, 13, 3.0 citraṃ deyam //
MS, 1, 4, 14, 32.0 citram asyāṃ janatāyāṃ syām iti //
MS, 1, 4, 14, 33.0 citram aha tasyāṃ janatāyāṃ bhavati //
MS, 1, 5, 1, 6.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 2, 6, 6, 33.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
MS, 2, 10, 6, 6.1 tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
MS, 2, 11, 1, 1.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
MS, 2, 13, 9, 7.1 kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā /
MS, 2, 13, 21, 39.0 citro rakṣitā //
MS, 3, 16, 3, 14.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //