Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 46, 429.2 nirāmayānāṃ citraṃ tu bhuktamadhye prakīrtitam //
Su, Sū., 46, 453.2 dadyādvaidūryacitreṣu rāgaṣāḍavasaṭṭakān //
Su, Sū., 46, 462.1 tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 14, 16.1 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca /
Su, Cik., 15, 14.1 garbhasya gatayaścitrā jāyante 'nilakopataḥ /
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Su, Cik., 29, 25.2 tathānye maṇḍalaiścitraiścitritā iva bhānti te //
Su, Cik., 30, 9.2 maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī //
Su, Cik., 30, 39.2 vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ //
Su, Ka., 3, 14.1 viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta /
Su, Ka., 4, 13.1 vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ /
Su, Ka., 4, 23.1 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ /
Su, Ka., 4, 31.1 rajanyāḥ paścime yāme sarpāścitrāścaranti hi /
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Utt., 7, 23.2 sannipātena citrāṇi viplutāni ca paśyati //
Su, Utt., 7, 33.1 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje /
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /