Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 21.1 ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ /
Carakasaṃhitā
Ca, Sū., 24, 51.2 paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ //
Mahābhārata
MBh, 1, 117, 15.2 bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ //
MBh, 2, 51, 19.2 citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ //
MBh, 3, 167, 13.1 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe /
MBh, 3, 172, 15.2 abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ //
MBh, 3, 175, 13.2 citrāṅgam ajinaiś citrair haridrāsadṛśacchavim //
MBh, 4, 51, 17.3 vimānair vividhaiścitrair upānītaiḥ surottamaiḥ //
MBh, 6, 18, 9.1 udyatair āyudhaiścitraistalabaddhāḥ patākinaḥ /
MBh, 6, 55, 15.1 vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa /
MBh, 7, 22, 56.1 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ /
MBh, 7, 22, 56.2 vājidhvajapatākābhiścitraiścitro 'bhyavartata //
MBh, 7, 73, 25.2 dhvajair ābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ //
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 136, 8.1 kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 162, 42.1 citraiśca vividhākāraiḥ śarīrāvaraṇair api /
MBh, 12, 290, 56.2 hetūn hetuśataiścitraiścitrān vijñāya tattvataḥ //
Rāmāyaṇa
Rām, Ay, 93, 22.1 godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ /
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 5, 4.1 rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ /
Rām, Su, 40, 30.2 citraiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Saundarānanda
SaundĀ, 10, 29.1 citraiḥ suvarṇacchadanaistathānye vaiḍūryanīlair nayanaiḥ prasannaiḥ /
Agnipurāṇa
AgniPur, 249, 12.2 hastāvāpaśataiścitraistarjayeddustarair api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
Harivaṃśa
HV, 26, 3.2 citraiś citrarathas tasya putraḥ karmabhir anvitaḥ //
Laṅkāvatārasūtra
LAS, 2, 102.2 citraistaraṃgavijñānairnṛtyamānaḥ pravartate //
LAS, 2, 151.1 tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
Liṅgapurāṇa
LiPur, 1, 48, 10.2 toraṇair hemacitraistu maṇikᄆptaiḥ pathi sthitaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 21.1 yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām /