Occurrences

Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Laṅkāvatārasūtra
Suśrutasaṃhitā
Yogasūtrabhāṣya
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa
Kokilasaṃdeśa

Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 4, 14, 3.1 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā /
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
Arthaśāstra
ArthaŚ, 2, 11, 23.1 hemamaṇicitrā ratnāvalī //
ArthaŚ, 2, 11, 78.1 avyaktarūpā duhilitikā citrā vā bisī //
ArthaŚ, 2, 11, 82.1 kapilā binducitrā vā śyāmikā //
ArthaŚ, 2, 11, 86.1 saiva candracitrā candrottarā //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
Mahābhārata
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 3, 33, 56.2 citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ //
MBh, 4, 60, 4.2 sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma //
MBh, 4, 60, 4.2 sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma //
MBh, 5, 1, 2.1 sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā /
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 7, 140, 32.1 sā hemacitrā mahatī pāṇḍavena praveritā /
MBh, 8, 36, 9.3 māṃsaśoṇitacitreva śātakaumbhamayīva ca //
MBh, 9, 8, 13.1 teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate /
MBh, 9, 22, 76.2 rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī //
MBh, 13, 16, 46.1 eṣa kālagatiścitrā saṃvatsarayugādiṣu /
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
Rāmāyaṇa
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 111, 21.1 parṇaśālā tathā citrā dṛśyate śubhadarśanā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 57.1 puryām atra śaratkāle yātrā citrā pravartitā /
Daśakumāracarita
DKCar, 2, 6, 309.1 śrutvā citreyaṃ daivagatiḥ //
Laṅkāvatārasūtra
LAS, 2, 122.2 deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
Garuḍapurāṇa
GarPur, 1, 47, 37.2 prāsāde mañcarī kāryā citrā viṣamabhūmikā //
Rasaratnākara
RRĀ, V.kh., 1, 44.2 surūpā taruṇī citrā vistīrṇajaghanā śubhā //
Skandapurāṇa
SkPur, 13, 65.1 citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā /
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //