Occurrences

Baudhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Suśrutasaṃhitā
Tantrāloka

Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Ṛgveda
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
Buddhacarita
BCar, 2, 22.2 rathāṃśca goputrakasamprayuktān putrīśca cāmīkararūpyacitrāḥ //
Mahābhārata
MBh, 1, 1, 4.6 citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ //
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 3, 222, 2.2 kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām //
MBh, 5, 8, 7.2 ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, 92, 52.1 patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ /
MBh, 8, 14, 34.1 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā /
MBh, 8, 14, 46.1 vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā /
MBh, 14, 15, 6.1 tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva /
MBh, 14, 15, 8.1 madhurāstu kathāś citrāś citrārthapadaniścayāḥ /
MBh, 14, 51, 4.2 vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate //
Rāmāyaṇa
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Daśakumāracarita
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Suśrutasaṃhitā
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Tantrāloka
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /