Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Ānandakanda

Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 3.0 etenopakᄆptena citrām āyatīm uparamati //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
Kauśikasūtra
KauśS, 10, 1, 4.0 citrāpakṣaṃ tu varjayet //
Kāṭhakasaṃhitā
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 6, 9, 48.0 yāṃ tām iṣṭakām āvṛhat sā citrābhavat //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 2, 13, 20, 30.0 citrā nakṣatram //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 10.0 citrāpūrṇamāse dīkṣeran //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.4 eṣā me citrā nāmeti /
TB, 1, 1, 2, 6.3 sa citrāyām agnim ādadhīta /
TB, 3, 1, 4, 12.3 sa etaṃ tvaṣṭre citrāyai puroḍāśam aṣṭākapālaṃ niravapat /
TB, 3, 1, 4, 12.9 tvaṣṭre svāhā citrāyai svāhā /
TB, 3, 8, 1, 1.9 citrā nakṣatraṃ bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 14.1 citrāpūrṇamāse citrām iṣṭiṃ nirvapet /
ĀpŚS, 20, 1, 2.1 citrā nakṣatraṃ puṇyanāma //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 13.1 citrāyām agnī ādadhīta /
ŚBM, 2, 1, 2, 17.2 tad vai citrāyai citrātvam /
ŚBM, 2, 1, 2, 17.2 tad vai citrāyai citrātvam /
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 12.0 tvaṣṭre citrāyai //
Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Lalitavistara
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
Mahābhārata
MBh, 2, 10, 11.2 pramlocāpyurvaśī caiva iḍā citrā vibhāvarī /
MBh, 5, 141, 9.2 viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ //
MBh, 6, 3, 11.2 śveto grahastathā citrāṃ samatikramya tiṣṭhati //
MBh, 6, 3, 16.2 citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ //
MBh, 13, 20, 19.2 alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ //
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
Rāmāyaṇa
Rām, Ay, 14, 8.2 upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā //
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 44, 9.2 abhyavartata vaidehīṃ citrām iva śanaiścaraḥ //
Amarakośa
AKośa, 2, 136.1 citropacitrā nyagrodhī dravantī śambarī vṛśā /
AKośa, 2, 205.1 citrā gavākṣī goḍumbā viśālā tv indravāruṇī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 25.2 sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit //
AHS, Utt., 26, 49.1 pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ /
AHS, Utt., 26, 53.2 kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam //
Harivaṃśa
HV, 25, 3.1 citrāṃ nāma kumārīṃ ca rohiṇītanayā nava /
HV, 25, 3.2 citrā subhadreti punar vikhyātā kurunandana //
Kūrmapurāṇa
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
Liṅgapurāṇa
LiPur, 1, 82, 79.1 hastacitrā tathā svātī viśākhā cānurādhikā /
Matsyapurāṇa
MPur, 54, 19.1 buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ /
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
Suśrutasaṃhitā
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Viṣṇusmṛti
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
Abhidhānacintāmaṇi
AbhCint, 2, 26.2 tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 193.1 citrā mukūlako dantī nikumbhaḥ śambaras tathā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 225.1 dravantī śambarī citrā nyagrodhā mūṣakāhvayā /
Garuḍapurāṇa
GarPur, 1, 59, 4.2 sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ //
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 59, 48.1 puṣyaḥ punarvasuścaiva revatī citrayā saha /
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
GarPur, 1, 61, 12.1 mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 46.1 caitrādyabhāge citrāyāṃ bhavecca cittalā kṣitiḥ /
KṛṣiPar, 1, 57.2 citrāsvātīviśākhāsu jyaiṣṭhe māsi nirabhratā /
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
KṛṣiPar, 1, 77.1 sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ /
KṛṣiPar, 1, 106.2 puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 114.1 anyendravāruṇī citraphalā citrā mahāphalā /
MPālNigh, Abhayādivarga, 115.2 marudbhavā kṛmīkumbhā citrā devī ca kīrtitā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 184.2 dantyāṃ śīghrā viśalyā ca citrodumbaraparṇikā //
Rasaprakāśasudhākara
RPSudh, 11, 136.1 paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam /
Rasaratnasamuccaya
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
Rasendracūḍāmaṇi
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
Rājanighaṇṭu
RājNigh, Guḍ, 66.1 syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca /
RājNigh, Parp., 134.1 dravantī śāmbarī citrā nyagrodhī śatamūlikā /
RājNigh, Pipp., 191.1 bhaṇḍī citralatā citrā citrāṅgī jananī ca sā /
RājNigh, Śat., 135.2 citrā mūṣakamārī ca pratyakśreṇī ca śambarī //
RājNigh, Mūl., 179.1 citrā citraphalā pathyā vicitrā mṛgacirbhiṭā /
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
RājNigh, Pānīyādivarga, 75.2 citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet //
RājNigh, Ekārthādivarga, Saptārthāḥ, 5.2 gaṇḍadūrvā gavākṣī ca citrāyām ṛkṣam ekataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 14.0 citrā mūṣikaparṇī //
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Ānandakanda
ĀK, 1, 10, 103.2 uttarā vāruṇī devadālī citrā punarnavā //
ĀK, 1, 22, 50.1 tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā /
ĀK, 1, 22, 51.1 kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet /
ĀK, 1, 22, 76.2 tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā //
ĀK, 2, 10, 17.2 citrā mūṣakapucchī ca pratyakśreṇī ca śabarī //