Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 4, 49.2 viśālāś citraśālāḥ sa citranyastanarādhipāḥ //
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 68.1 tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 6, 11.2 svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam //
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 17, 33.1 citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake /
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 23, 112.2 bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ //