Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 34.1 citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan /
Taittirīyasaṃhitā
TS, 2, 5, 2, 5.8 tasmān nakṣatravihitāsau citravihiteyam /
Ṛgveda
ṚV, 1, 37, 3.2 ni yāmañ citram ṛñjate //
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
Arthaśāstra
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Mahābhārata
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 3, 46, 39.1 idaṃ ca sumahaccitram arjunasyeha saṃjaya /
MBh, 6, 42, 25.2 śuśubhāte raṇe 'tīva paṭe citragate iva //
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 9, 21, 24.1 tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa /
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 13, 152, 1.2 tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam /
Rāmāyaṇa
Rām, Ay, 83, 18.2 nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ //
Saundarānanda
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
Amarakośa
AKośa, 1, 223.2 vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam //
Amaruśataka
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 4, 49.2 viśālāś citraśālāḥ sa citranyastanarādhipāḥ //
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 68.1 tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 6, 11.2 svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam //
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 17, 33.1 citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake /
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 23, 112.2 bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ //
Daśakumāracarita
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 53.1 citrametaccitrataram //
DKCar, 2, 3, 136.1 ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam //
DKCar, 2, 6, 232.1 sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa //
Kumārasaṃbhava
KumSaṃ, 2, 24.2 citranyastā iva gatāḥ prakāmālokanīyatām //
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
Kāmasūtra
KāSū, 1, 4, 4.7 citraphalakam /
KāSū, 2, 4, 25.1 bhavati hi rāge api citrāpekṣā /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
Kāvyālaṃkāra
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
Matsyapurāṇa
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 8.1 sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi //
Nāradasmṛti
NāSmṛ, 2, 1, 167.1 vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
Abhidhānacintāmaṇi
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
Bhāratamañjarī
BhāMañj, 1, 654.2 citranyastā ivopānte cakruḥ prekṣakamālikāḥ //
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
Gītagovinda
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Hitopadeśa
Hitop, 2, 107.7 viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca //
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Kathāsaritsāgara
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
Rasaratnasamuccaya
RRS, 6, 13.2 samyagvātāyanopetā divyacitrair vicitritā //
Rasaratnākara
RRĀ, V.kh., 1, 25.1 samyagvātāyanopetā divyacitrairvicitritā /
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Ānandakanda
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
Āryāsaptaśatī
Āsapt, 2, 552.2 lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva //
Haṃsadūta
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //
Uḍḍāmareśvaratantra
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /