Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Lalitavistara
LalVis, 3, 28.54 prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 12, 116, 20.1 koṣṭhāgāram asaṃhāryair āptaiḥ saṃcayatatparaiḥ /
MBh, 12, 119, 17.1 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam /
Rāmāyaṇa
Rām, Su, 3, 18.1 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām /
Rām, Yu, 115, 45.1 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam /
Daśakumāracarita
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
Divyāvadāna
Divyāv, 2, 247.0 asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 10, 24.1 tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ //
Divyāv, 10, 27.1 tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 59.1 tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 37.1 ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Kāmasūtra
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 147.1 ahamapi bahukośakoṣṭhāgāraḥ //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 30.1 prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate //
SDhPS, 4, 35.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 103.1 idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //