Occurrences

Avadānaśataka
Carakasaṃhitā
Divyāvadāna
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 6, 5.3 tato bhagavāṃs tasya dvārakoṣṭhakam anuprāptaḥ /
Carakasaṃhitā
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Divyāvadāna
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Garuḍapurāṇa
GarPur, 1, 8, 2.1 ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra kārayet /
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
GarPur, 1, 156, 19.1 prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
Rasahṛdayatantra
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
Rasaratnasamuccaya
RRS, 9, 44.2 tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //
Rasendracūḍāmaṇi
RCūM, 5, 14.2 tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //
Rasādhyāya
RAdhy, 1, 423.2 kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam //
Rasārṇava
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
RArṇ, 4, 56.2 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RArṇ, 4, 57.2 paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
Ānandakanda
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 26, 14.2 tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //
Haribhaktivilāsa
HBhVil, 1, 206.2 caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye //
HBhVil, 1, 207.1 punaḥ koṣṭhakakoṣṭheṣu savyato janmabhākṣarāt /
Mugdhāvabodhinī
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 167.1 paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake /
RKDh, 1, 1, 200.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /
RKDh, 1, 2, 7.3 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RKDh, 1, 2, 9.1 sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /
RKDh, 1, 2, 13.1 paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 4.1 paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /