Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Paramānandīyanāmamālā
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
Ṛgveda
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 69, 11.2 samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit //
Mahābhārata
MBh, 1, 47, 21.2 pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire //
MBh, 1, 50, 10.1 vibhāvasuścitrabhānur mahātmā hiraṇyaretā viśvabhuk kṛṣṇavartmā /
MBh, 5, 181, 33.1 te śarāḥ svasamutthena pradīptāścitrabhānunā /
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 10, 7, 14.1 tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata /
MBh, 12, 49, 32.1 tṛṣitena sa kauravya bhikṣitaścitrabhānunā /
MBh, 12, 49, 33.2 jajvāla tasya bāṇaistu citrabhānur didhakṣayā //
MBh, 12, 49, 35.2 dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ //
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 84, 44.1 āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā /
MBh, 13, 148, 11.1 citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham /
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
Rāmāyaṇa
Rām, Ay, 21, 5.2 pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye //
Rām, Su, 1, 161.1 vahatā havyam atyantaṃ sevite citrabhānunā /
Saundarānanda
SaundĀ, 14, 49.1 anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ /
Amarakośa
AKośa, 1, 65.2 saptārcirdamunāḥ śukraś citrabhānur vibhāvasuḥ //
AKośa, 1, 118.1 dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ /
Daśakumāracarita
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 1, 256.1 alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇamātmajam //
Liṅgapurāṇa
LiPur, 2, 27, 98.2 aindrā tu citrabhānuśca vāruṇī daṇḍireva ca //
Matsyapurāṇa
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
Suśrutasaṃhitā
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Abhidhānacintāmaṇi
AbhCint, 2, 10.1 bradhno haṃsaścitrabhānurvivasvānsūrastvaṣṭā dvādaśātmā ca heliḥ /
Bhāratamañjarī
BhāMañj, 1, 1352.2 kṣaṇena kānane tasmingṛhīte citrabhānunā //
Garuḍapurāṇa
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.2 citrabhānuśca damunā dhanaṃjayahutāśanau //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 6.1 śukro vibhāvasuḥ keśaś citrabhānur uṣarbudhaḥ /
Tantrāloka
TĀ, 3, 122.2 tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ //
TĀ, 3, 125.1 tata evāgniruditaścitrabhānurmaheśinā /
Ānandakanda
ĀK, 1, 4, 346.2 biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 61.1 citrabhānuḥ smṛtastaistu vicintya hṛdaye harim /
SkPur (Rkh), Revākhaṇḍa, 78, 24.2 citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //