Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Rasahṛdayatantra
RHT, 16, 15.2 tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā //
Rasaprakāśasudhākara
RPSudh, 4, 9.2 āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //
RPSudh, 10, 4.1 lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam /
Rasaratnasamuccaya
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 8, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
RRS, 10, 32.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //
Rasendracintāmaṇi
RCint, 7, 85.2 muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //
Rasendracūḍāmaṇi
RCūM, 4, 39.1 koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /
RCūM, 5, 96.1 mūṣā hi koṣṭhikā proktā kumudī karahārikā /
RCūM, 5, 127.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //
RCūM, 10, 122.2 yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //
RCūM, 14, 195.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
Rasādhyāya
RAdhy, 1, 443.2 koṣṭhikāgniṣṭagartāsu vivelaṃ pūritāṃ muhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Rasārṇava
RArṇ, 4, 3.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /
RArṇ, 4, 31.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
RArṇ, 4, 34.0 mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //
Ānandakanda
ĀK, 1, 25, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /
ĀK, 1, 26, 189.1 mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām /
ĀK, 1, 26, 202.1 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /
ĀK, 2, 1, 130.1 dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
Bhāvaprakāśa
BhPr, 7, 3, 23.2 vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet //
BhPr, 7, 3, 26.1 puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
Rasakāmadhenu
RKDh, 1, 1, 4.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 1, 203.1 mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 37.2, 1.0 ekakolīsakamāha koṣṭhiketi //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 9.0 koṣṭhikā varṇanasthānagranthaḥ //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
Rasataraṅgiṇī
RTar, 3, 24.2 vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate //
RTar, 3, 31.1 dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet /