Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 42.2 ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena //
Su, Sū., 14, 45.2 śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet //
Su, Sū., 37, 8.1 snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ /
Su, Sū., 46, 111.1 kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 21, 8.1 balātailena koṣṇena mṛditaṃ pariṣecayet /
Su, Cik., 22, 34.1 snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 38, 45.2 dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam //
Su, Ka., 7, 65.2 siñcettailena koṣṇena te hi vātaprakopakāḥ //
Su, Utt., 17, 75.2 tatra koṣṇena haviṣā pariṣekaḥ praśasyate //
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 21, 26.1 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ /
Su, Utt., 21, 27.2 koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye //
Su, Utt., 39, 272.1 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /